SSC (English Medium)
SSC (Hindi Medium)
SSC (Marathi Medium)
SSC (Marathi Semi-English)
Academic Year: 2022-2023
Date & Time: 1st August 2023, 11:00 am
Duration: 3h
Advertisements
चित्रं दृष्टवा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
चित्रं दृष्ट्वा नामानि लिखत।
Chapter: [0] सुगमसंस्कृतम् :।
सङ्ख्याः अक्षरैः लिखत -
६८ -
Chapter: [0.18] व्याकरणवीथि।
सङ्ख्याः अङ्कैः लिखत।
नवसप्ततिः
Chapter: [0.18] व्याकरणवीथि।
समय-स्तम्भमेलनं कुरुत।
‘अ’ | ‘आ’ |
(१) दशोन-षड्वादनम् | १०.१५ |
(२) पञ्चविंशत्यधिक-द्विवादनम् | ०८.१५ |
(३) सपाद-अष्टवादनम् | ०५.५० |
(४) पञ्चाधिक-दशवादनम् | ०२.२५ |
Chapter:
गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।
शिबिरस्य प्रथमदिने एव भोजनादिकं समाप्य मध्याह्वे बालैः सह पत्रक्रीडायां मग्रः आसम् अहम्। तदा सद्यः एव परिचितः प्रोफेसर-सर्कसवाले (सर्कस-क्रीडारङ्गस्य स्वामी) मामेव अन्विष्यन् तत्र समागतः। “कॅप्टनसाहेब, शृणोतु कॅप्टनसाहेब! अस्माकं सर्कसक्रीडायां कतिपयेभ्यः मासेभ्यः लोकप्रियः सहभोजनकार्यक्रमः प्रचलति। गौः, भल्लूकः व्याघ्रश्च इत्येतेषां पशूनाम् अयं कार्यक्रमः प्रयोगस्य सर्वोच्चम् आकर्षणम् अस्ति। तथा विज्ञापनं कृत्वा प्रवेशपत्राणि अपि विक्रीतानि। परन्तु व्याघ्रभल्लूकयोः कलहकारणात् द्वावपि व्रणितौ।” “किं प्राणिनोः कलहः?” “महाशय, अस्माकं सर्कसक्रीडायां तु व्याघ्रभल्लूकौ द्विपादो एव। एवं प्राध्यापकमहाशयेन रहस्यभेदः कृतः। “नास्ति अस्माकं सामर्थ्यं व्याघ्रं वा भल्लूकं वा पालयितुम्। क्रीडायां द्वौ बहुरूपधारिणौ नरौ एव व्याघ्रं भल्लूकं च नाटयतः।” “किं धेनुरपि... ?” “नहि नहि, धेनुस्तु वास्तविकी एव।” “हंऽऽ... कथयतु तर्हि किं मया करणीयम् अत्र?” “अहं प्रार्थये यत् भवतः बालवीरचमूतः कौ अपि द्वौ सैनिकौ अद्यतनक्रीडायां यदि व्याघ्रभल्लूकवेषौ धृत्वा प्रेक्षकाणां मनोरञ्जनं कुर्यातां तर्हि महान् उपकारः स्यात्। कृपया साहाय्यं करोतु।” |
(१) अववबोधनम्। (४ तः ३) ३
(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
(१) तथा विज्ञापनं कृत्वा ______ विक्रीतानि। (प्रवेशपत्राणि/पिहितपत्राणि)
(२) अस्माकं सर्कसक्रीडायां तु व्याघ्रभल्लूकौ ______ एव। (चतुष्पादौ/द्विपादौ)
(ख) कः कं वदति।
“किं प्राणिनोः कलहः?”
(ग) पूर्णवाक्येन उत्तरं लिखत।
चिमणरावः कस्यां मग्रः?
(घ) अमरकोषात् शब्दं योजयित्वा वाक्यं पुनर्लिखत।
धेनुः तु वास्तविकी एव।
(२) शब्दज्ञानम्। (३ तः २) २
(क) पूर्वपदं लिखत।
(१) व्याघ्रश्च = ------ + च
(२) द्वावपि = ------ + अपि।
(ख) विशेषण-विशेष्ययो मेलनं कुरुत।
‘अ’ | ‘आ’ |
(१) सर्वोच्चम् | नरौ |
(२) बहुरूपधारिणौ | सैनिकौ |
आकर्षणम् |
(ग) गद्यांशात् २ पूर्वकालवाचक-त्वान्त-अव्यये चित्वा लिखत।
(३) पृथक्करणम्। २
क्रमेण योजयत।
- शिबिरस्य प्रथमं दिनम्।
- सर्कसस्वामिनः साहाय्ययाचना।
- सहभोजनस्य रहस्यभेदः।
- सर्कसस्वामिनः आगमनम्।
Chapter:
गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।
भारतस्य दक्षिणदिशि केरलप्रदेशे आलुवा नगरस्य समीपं ‘कालडि’ नाम ग्रामः। सः ग्रामः पूर्णानदीतीरे वर्तते। तत्र जगद्गुरोः शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्। तस्य पिता शिवगुरुः माता आर्याम्बा चास्ताम्। बाल्ये एव तस्य पिता शिवगुरुः दिवङ्गतः। तस्माद् मातैव पुत्रस्य पालनम् अकरोत्। पञ्चमे वयसि उपनीतः सः पठनार्थं गुरुमुपागच्छत्। तत्र वेद-वेदाङ्गानि, विविधशास्राणि च असाधारणवेगेन बालकोऽयम् अधीतवान्। पठनादिकं समाप्य शङ्करः गृहं प्रत्यागतवान्। गृहं प्राप्य मातृसेवाम् आरभत च। माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म। परन्तु मनसा वचसा कर्मणा च विरक्तः शङ्करः संन्यासार्थम् अनुमतिं प्रार्थयत। शङ्करस्य ऐहिकविषयेषु अरुचिं दृष्ट्वा आर्याम्बा चिन्तामग्ना जाता। |
(१) अवबोधनम्। (४ तः ३) ३
(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।
शङ्करस्य माता एव पुत्रस्य पालनम् अकरोत् यतः ______
- बाल्ये एव शङ्करस्य पिता दिवङ्गतः।
- शङ्करस्य पिता विदेशं गतः।
(ख) पूर्णवाक्येन उत्तरं लिखत।
किं दृष्ट्वा आर्याम्बा चिन्तामग्ना जाता?
(ग) वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
पञ्चमे वयसि सः उपनीतः।
(घ) एषः गद्यांशः कस्मात् पाठात् उद्धृतः?
(२) शब्दज्ञानम्। (३ तः २) २
(क) प्रश्ननिर्माणं कुरुत।
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म।
(ख) गद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।
(ग) लकारं लिखत।
शङ्कराचार्यस्य जन्म ख्रिस्ताब्दे अष्टमे शतके अभवत्।
(३) पृथक्करणम्। २
जालरेखाचित्रं पूरयत।
Chapter:
गद्यांशं पठित्वा सरलार्थं लिखत।
कर्णः | तेन हि जित्वा पृथिवीं ददामि। |
शक्रः | पृथिव्या किं करिष्यामि। नेच्छामि कर्ण, नेच्छमि। |
कर्णः | अथवा मच्छिरो ददामि। |
शक्रः | अविहा। अविहा। |
कर्णः | न भेतव्यम् न भेतव्यम्। अन्यदपि श्रूयताम्। अङ्गै: सहैव जनितं कवचं कुण्डलाभ्यां सह ददामि। |
शक्रः | (सहर्षम्) ददातु, ददातु। |
Chapter:
गद्याशं पठित्वा माध्यमभाषया सरलार्थ लिखत।
कीर्तनकारः | शृणुत आर्याः शृणुत। अतिप्राचीना खलु एषा कथा। अस्ति विश्वामित्रः नाम कुशिकपुत्रः मुनिवरः। सपरिवारं, सगोधनं सः दूरतः आगतः। मार्गम् आक्रामन् सः विपाट् तथा शुतुद्री एतयोः नद्योः सङ्गमं प्राप्तः। |
Chapter:
माध्यमभाषया उत्तरत।
संस्कृताध्ययनम् अन्यक्षेत्रेषु कथम् उपयुक्तम्?
Chapter: [0.14] प्रतिपदं संस्कृतम्। (संवाद:)
माध्यमभाषया उत्तरत।
काकेन कः उपायः उक्तः?
Chapter: [0.02] व्यसने मित्रपरीक्षा। (गद्यम्)
पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।
(१) वैद्यराज नमस्तुभ्यं यमराजसहोदर। |
(२) यत्र विद्वज्जनो नास्ति श्लाघ्यस्तत्राल्पधीरपि। |
(३) सा गृहीताऽतिचुक्रोश रावणेन यशस्विनी। |
(४) सा तदा करूणा वाचो विलपन्ती सुदुःखिता। |
(१) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (३ तः २) २
(क) पूर्णवाक्येन उत्तरं लिखत।
वैद्यः किं किं हरति?
(ख) विशेषण-विशेष्ययोः मेलनं कुरुत।
‘अ’ | ‘आ’ |
(१) निरस्तपादपे | अल्पधीः |
(२) श्लाघ्यः | एरण्डः |
देशे |
(ग) सन्धिविग्रहं कुरुत।
एरण्डोऽपि = ------ + ------।
(२) जालरेखाचित्रं पूरयत। २
Chapter:
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
Chapter: [0.03] सूक्तिसुधा। (पद्यम्)
‘रे रे चातक’ इति श्लोकं माध्यमभाषया स्पष्टीकुरुत।
Chapter: [0.13] चित्रकाव्यम्। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
प्रथम ______ विस्मरन्ति।।
Chapter:
पद्ये शुद्धे पूर्णे च लिखत।
अयं ______ निर्धनो वा।।
Chapter:
पद्य शुद्धे पूर्णे च लिखत।
यादृशं वपते ______ फलम्।।
Chapter: [0.06] युग्ममाला। (पद्यम्)
पद्ये शुद्धे पूर्णे च लिखत।
राक्षसेभ्यः ______ स पण्डितः॥
Chapter:
पुरुषः ______ भिन्द्यात् पटं ______ रासभरोहणं (अपि) कुर्यात्।
येन केन ______ (सः) ______ भवेत्।
Chapter:
माध्यमभाषया सरलार्थ लिखत।
वाल्मीकिव्यासबाणाद्याः प्राचीनाः कविपण्डिताः।
तान् शिक्षयन्ति सततं ये सदा वाचने रताः।।
Chapter:
Advertisements
माध्यमभाषया सरलार्थ लिखत।
वृथाभ्रमणकुक्रीडापरपीडापभाषणैः।
कालक्षेपो न कर्तव्यो विद्यार्थी वाचनं श्रयेत्॥
Chapter: [0.08] वाचनप्रशंसा। (पद्यम्)
माध्यमभाषया सरलार्थ लिखत।
यथा प्रकाशयत्येको भानुर्भुवनमण्डलम्।
धर्मान् प्रकाशयत्येकस्तथा मानवतागुण:।।
Chapter:
विशिष्ट -विभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
रुच्
Chapter: [0.16] लेखनकौशलम्।
विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
स्निह् (4 प.प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माण कुरुत।
वि + रम् (१ प. प.)
Chapter: [0.16] लेखनकौशलम्।
धातूनाम् अव्ययानां च विशिष्टविभक्ते: उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
कृते
Chapter:
धातूनाम् अव्ययानां च विशिष्टविभक्तेः उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
सह
Chapter:
धातूनाम् अव्ययानां च उपयोगं कृत्वा वाक्यनिर्माणं कुरुत।
उभयतः
Chapter:
संस्कृतानुवादं कुरुत।
विद्यार्थी पुस्तके वाचतात.
Students read the books.
Chapter:
संस्कृतानुवादं कुरुत।
तुझी परीक्षा कधी आहे?
When is your examination?
Chapter:
संस्कृतानुवादं कुरुत।
झाडावर माकडे बसतात.
Monkeys sit on the tree.
Chapter:
संस्कृतानुवादं कुरुत।
आई दरवाजा उघडते.
Mother opens the door.
Chapter:
संस्कृतानुवादं कुरुत।
तू चित्र काढ.
You draw a picture.
Chapter:
संस्कृतानुवादं कुरुत।
मी काल हत्ती पाहिला.
Yesterday I saw elephant.
Chapter:
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः कविः।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियं पुस्तकम्।
Chapter: [0.16] लेखनकौशलम्।
5-7 वाक्यात्मकं निबन्धं लिखत।
मम प्रियः खगः।
Chapter: [0.16] लेखनकौशलम्।
साहाय्यक-शब्दानाम् आधरेण ५/४ वाक्यात्मकं चित्रवर्णनं कुरुत।
(मञ्जूषा - क्रीणाति, गच्छति, वदति, विक्रीणाति, तिष्ठति, पश्यति, खादति, आस्वादयति।)
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
शशिनि | ...... | ...... | सप्तमी |
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | वाग्भ्याम् | ...... | चतुर्थी |
Chapter:
नामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | ...... | पितृणाम् | षष्ठी |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
मम/मे | ...... | ...... | षष्ठी |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | ...... | ताभ्यः | पञ्चमी |
Chapter:
सर्वनामतालिका।
एकवचनम् | द्विवचनम् | बहुवचनम् | विभक्तिः |
...... | इमौ | ...... | प्रथमा |
Chapter:
क्रियापदतालिका पूरयत।
ए.व. | द्विव. | ब.व | पुरुष: | लकार: |
स्पृहयेत् | ...... | ...... | प्रथमः | विधिलिङ् |
Chapter: [0.18] व्याकरणवीथि।
Advertisements
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लोट् | ...... | नृत्यतम् | ...... | मध्यमः |
Chapter:
क्रियापदतालिका।
लकारः | एकवचनम् | द्विवचनम् | बहुवचनम् | पुरुषः |
लट् | ...... | ...... | पठामः | उत्तमः |
Chapter:
धातुसाधित-विशेषण-तालिका।
शतृ/शानच् | धातुः | क्त | क्तवतु | कृत्याः |
पूजयन् | पूज् (१० प. प.) | ...... | पूजितवान् | ...... |
Chapter:
धातुसाधित-विशेषण-तालिका।
शतृ/शानच् | धातुः | क्त | क्तवतु | कृत्याः |
...... | खाद् (१ प.प.) | खादितः | ...... | खादयः |
Chapter:
धातुसाधित-विशेषण-तालिका।
शतृ/शानच् | धातुः | क्त | क्तवतु | कृत्याः |
रममाणः | रम् (१ आ. प.) | ...... | रतवान् | ...... |
Chapter:
क्रमवाचकानि।
______ (२) भवने योगेशः निवसति।
Chapter: [0.153] सङ्ख्याविश्वम्।
वर्षस्य ______ (४) परीक्षा भवति। (आवृत्तिवाचकम्)
Chapter:
अहं दिनस्य ______ (२) अध्ययनं करोमि। (आवृत्तिवाचकम्)
Chapter:
अस्ति ______ (१) चम्पकं नाम अरण्यम्। (सङ्ख्यावाचकम्)
Chapter:
समासानां तालिकापूर्तिं कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
परमाणुः | परमः अणुः | ......। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
...... | शुकाः च सारिकाः च | इतरेतरद्वन्द्वः। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
समुद्रसुता | ...... | षष्ठी-तत्पुरुषः। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
यथाक्रमम् | क्रमम् अनुसृत्य | ......। |
Chapter:
समासानां तालिकापूर्ति कुरुत।
समस्तपदम् | विग्रहः | समासनाम |
अनिच्छा | ...... | नञ्-तत्पुरुषः। |
Chapter:
समानार्थकशब्दान् लिखत।
दन्ताः = ......।
Chapter: [0.09] धेनोर्व्याघ्रः पलायते। (गद्यम्)
विरुद्धार्थकशब्दान् लिखत।
उत्सुकाः × ......।
Chapter: [0.14] प्रतिपदं संस्कृतम्। (संवाद:)
समानार्थकशब्दान् लिखत।
सुगमः = ......।
Chapter: [0.14] प्रतिपदं संस्कृतम्। (संवाद:)
सूचनानुसारं कृती: कुरुत।
सुदासः सुगतचरणाभ्यां कमलं समर्पितवान्। (वाच्यपरिवर्तनं कुरुत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
आचार्यः शिष्यगणेन सह गङ्गास्नानार्थं गच्छति स्म। (‘स्म’ निष्कासयत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसार कृती: कुरुत।
त्वं द्रष्टुं शक्नोषि। (‘त्वं’ स्थाने ‘भवान्’ योजयत।)
Chapter: [0.05] स एव परमाणुः। (संवादः)
सूचनानुसारं कृती: कुरुत।
वयम् आनन्देन एकत्र निवसामः। (लटलकारस्थाने लङ्लकार योजयत।)
Chapter: [0.18] व्याकरणवीथि।
सूचनानुसारं कृती: कुरुत।
यानं चलति। (णिजन्त कुरुत।)
Chapter:
गद्यांशं पठित्वा कृती: कुरुत। (६ तः ४) (४)
आसीत् एकः भिक्षुकः। सः प्रतिदिनं भिक्षाटनमाचरति स्म। तस्य समीपे केवलमेकं ताम्रभाजनमासीत्। कदाचित् काचित् गृहिणी आगच्छति अन्नं च यच्छति। अन्यस्मात् गृहात् कदाचित सः वस्त्रमपि लभते। सः अननं भक्षयति वस्त्रपरिधानं च करोति। एवमेव यथाकथंचित् गच्छति काले एकदा एका बालिका तस्मै एकं नाणकमयच्छत्। सः तन्नाणकं ताम्रभजने अस्थापयत्। तदनन्तरं यदा यदा सः नाणकं प्राप्नोत् तदा सः तत् ताम्रपात्रे एव स्थापितवान्। कतिपयैः दिनैः ताम्रभाजनं नाणकैः पूर्णमासीत्। अधुना द्रव्येणानेन काशीयात्रां करोमि इति चिन्तयित्वा भिक्षुकः काशीं गतः। |
(१) पूर्णवाक्येन उत्तरं लिखत।
भिक्षुकस्य समीपे किं आसीत्?
(२) प्रातिपदिकं लिखत।
(क) नाणकैः
(ख) तस्मै।
(३) वाक्यं पुनर्लिखित्वा सत्यं वा असत्यं इति लिखत।
भिक्षुकः द्रव्येणानेन केदारनाथयात्रां करोति।
(४) माध्यमभाषया सरलार्थं लिखत।
सः प्रतिदिनं भिक्षाटनमाचरति।
(५) गद्यांशात् लट्-लकारस्य क्रियापदं चित्वा लिखत।
(६) कारकपरिचयं कुरुत।
गृहात् कदाचित् सः वस्त्रमपि लभते।
Chapter:
पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत।
सुवर्णं हि यथा श्रेष्ठं सर्वधातुषु गण्यते। तथा गुणेषु सर्वेषु सौजन्यं श्रेष्ठमुच्यते।। |
(१) (क) पूर्णवाक्येन उत्तरत। (२ तः १) (१)
(१) सर्वधातुषु किं श्रेष्ठमुच्यते?
(२) सौजन्यं केषु श्रेष्ठमुच्यते?
(ख) समानार्थक शब्दं चित्वा लिखत। (१)
सुवर्णम् = ------।
Chapter:
पद्यांशं पठित्वा जालरेखाचित्रं पूरयत।
उद्बोधकं प्रेरकं च रञ्जकं ज्ञानदं तथा। चतुर्विधं हि वक्तृत्वं सर्वमेकत्र दुर्लभम्।। |
Chapter:
Other Solutions
Submit Question Paper
Help us maintain new question papers on Shaalaa.com, so we can continue to help studentsonly jpg, png and pdf files
Maharashtra State Board previous year question papers 10th Standard Board Exam Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] with solutions 2022 - 2023
Previous year Question paper for Maharashtra State Board 10th Standard Board Exam -2023 is solved by experts. Solved question papers gives you the chance to check yourself after your mock test.
By referring the question paper Solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)], you can scale your preparation level and work on your weak areas. It will also help the candidates in developing the time-management skills. Practice makes perfect, and there is no better way to practice than to attempt previous year question paper solutions of Maharashtra State Board 10th Standard Board Exam.
How Maharashtra State Board 10th Standard Board Exam Question Paper solutions Help Students ?
• Question paper solutions for Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)] will helps students to prepare for exam.
• Question paper with answer will boost students confidence in exam time and also give you an idea About the important questions and topics to be prepared for the board exam.
• For finding solution of question papers no need to refer so multiple sources like textbook or guides.