Advertisements
Advertisements
प्रश्न
समानार्थकशब्दं लिखत
मग्नः - ______
एक शब्द/वाक्यांश उत्तर
उत्तर
मग्नः – लीनः, रत: व्यग्रः।
shaalaa.com
आदिशक्ङराचार्य:
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
समानार्थकशब्दं लिखत
मग्नः - ______
मग्नः – लीनः, रत: व्यग्रः।