मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समासविग्रहाणां समासनामभिः मेलनं कुरुत। समासविग्रहः क्षुद्रा बुद्धिः यस्य सः पुस्तकस्य पठनम्‌ गृहे गृहे न सत्यम्‌ जलं ददाति इति विद्यया विहीनः समासनाम तृतीया-तत्पुरुषः। उपपद-तत्पुरुषः। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समासविग्रहाणां समासनामभिः मेलनं कुरुत।

समासविग्रहः  समासनाम
(१) क्षुद्रा बुद्धिः यस्य सः तृतीया-तत्पुरुषः।
(२) पुस्तकस्य पठनम्‌ उपपद-तत्पुरुषः।
(३) गृहे गृहे  नञ्‌-तत्पुरुषः।
(४) न सत्यम्‌  अव्ययीभावः।
(५) जलं ददाति इति षष्ठी-तत्पुरुषः।
(६) विद्यया विहीनः बहुव्रीहि:। 
जोड्या लावा/जोड्या जुळवा

उत्तर

समासविग्रहः  समासनाम
(१) क्षुद्रा बुद्धिः यस्य सः बहुव्रीहि:। 
(२) पुस्तकस्य पठनम्‌ षष्ठी-तत्पुरुषः।
(३) गृहे गृहे  अव्ययीभावः।
(४) न सत्यम्‌  नञ्‌-तत्पुरुषः।
(५) जलं ददाति इति उपपद-तत्पुरुषः।
(६) विद्यया विहीनः तृतीया-तत्पुरुषः।
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2022-2023 (July) Official

APPEARS IN

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×