मराठी

समुचितं मेलयाम। भागः - क (i) उरुभङ्गनाटकम्‌ (ii) मृच्छकटिकम्‌ (iii) मुद्राराक्षसम्‌ (iv) मालतीमाधवम्‌  भागः - ख (क) शूद्रकः (ख) सप्ताङ्कात्मकं नाटकम्‌ (ग) भवभूतेः कृतिः (घ) भासः - Sanskrit (Core)

Advertisements
Advertisements

प्रश्न

समुचितं मेलयाम।

भागः - क  भागः - ख
(i) उरुभङ्गनाटकम्‌  (क) शूद्रकः
(ii) मृच्छकटिकम्‌  (ख) सप्ताङ्कात्मकं नाटकम्‌
(iii) मुद्राराक्षसम्‌  (ग) भवभूतेः कृतिः
(iv) मालतीमाधवम्‌  (घ) भासः
जोड्या लावा/जोड्या जुळवा

उत्तर

भागः - क  भागः - ख
(i) उरुभङ्गनाटकम्‌  (घ) भासः
(ii) मृच्छकटिकम्‌  (क) शूद्रकः
(iii) मुद्राराक्षसम्‌  (ख) सप्ताङ्कात्मकं नाटकम्‌
(iv) मालतीमाधवम्‌  (ग) भवभूतेः कृतिः
shaalaa.com
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2024-2025 (March) Board Sample Paper
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×