Advertisements
Advertisements
प्रश्न
सन्धि विच्छेदं वा कुरुत –
- आचारः = (आ +______ )
- आचार: = (आ + ______ )
- आहारः = (आ + ______ )
- आगमनम्: = (आ + ______ )
उत्तर
- आचारः = (आ +चारः )
- आचार: = (आ + धारः )
- आहारः = (आ + हारः )
- आगमनम्: = (आ + गमनम् )
APPEARS IN
संबंधित प्रश्न
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
सूर्य + आपते = ______ ( ______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + अ, आ = आ
आगतास्ति = ______ (______)
उदाहरणमनुस्त्य सन्धि विच्छेद वा कुरुत –
यथा- उ, ऊ + उ, ऊ = ऊ
गुरु + उचितम् = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- ऋ, ॠ + ऋ ,ॠ = ॠ
भ्रातृणम् = ______+ ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- अ, आ + उ, ऊ = ओ
वृक्षस्य + उपरि = ______ (______)
यथापेक्षितं सन्धि विच्छेद वा कुरुत –
यथा- अ, आ + ए, ऐ = ऐ
न + एतादृशः = ______ (______)
उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –
यथा- इ, ई + असमान=स्वरः = इ, ई स्थाने य् + स्वरः
तानि + एव = ______ (______)
प्रदत्त – पदेषु सन्धि विच्छेदं वा कुरुत –
साधूक्तम् = ______ + ______
अधोलिखितात् अनुच्छेदात् दीर्घ-गुण-यण् वृद्धि-सन्धिनाम् उदाहरणानि चित्वा लिखत-
जानामि + अहम् ______ यत् जलोपप्लवेन ______ + ______ पीडितः रमा-ईश: ______ वृक्षारूढः ______ + ________ अभवत्। लीलया+एव ______ सर्वमसहत। तदा सः साधु+उपदेशम् ______ स्मृतवान् यत् कदापि धैर्य न त्याज्यम्। स्थितेः सामान्ये जाते सः महा + औत्सुक्येन ______ गृहं गतवान् अचिन्तयत् च सर्वं खल्विदम् ______ + ______ ब्रह्म। तदा मोहनः सोहनः च द्वौ + अपि ______ रमेशस्य गृहमागच्छतः। सर्वेऽपि ______ + ______ एकत्रीभूय भोजनं पचन्ति।
अधः प्रदत्तवाक्येषु सन्धिम्/सन्धिविच्छेद वा कृत्वा लिखत-
भानो + ए _______ जलार्पणं करणीयम्।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
जगत् + ईशः = ______ सर्वत्र विद्यमानः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हरिम् + वन्दे = हरिं वन्दे जगद्गुरुम्।
त्वं माम् = ______ + ______ आकारयसि किम्?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- अति सम् + चयः = सञ्चयः न कर्तव्यः।
त्वं किमर्थं कुम् + ठित: = ________ असि?
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- हे मित्र! नमः + ते = नमस्ते।
कठिना परिस्थितिः दारुणः + च = _______ कालः।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
वसन्ते प्रकृतिः + एव = ______ मनोहारिणी।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
नाविक: = ______ + ______ नौकां चालयति।
उदाहरणमनुसृत्य सन्धिं सन्धिविच्छेदं वा कुरुत-
यथा- वने वह्निः + दह्यते = वह्निर्दह्यते पादपान्।
अहं पदातिरेव = ______ + ______ विद्यालयम् आगच्छामि।
अधोलिखितानां सन्धिं सन्धिविच्छेदं वा कुरुत-
लक्ष्मीच्छाया – ______
अधोलिखितवाक्यम् रेखाङ्कितपदेषु सन्धि सन्धिंच्छेदं वा कुरुत।
न क: + अपि त्रैलोक्ये मत्सदृश:।