मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (मराठी माध्यम) इयत्ता ९ वी

सन्धिकोषः। राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सन्धिकोषः।

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + ______।

रिकाम्या जागा भरा

उत्तर

राज्याभिषेकादनन्तरम्‌ = राज्याभिषेकात्‌ + अनन्तरम्‌

shaalaa.com
व्याकरणवीथि [नववी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 5.4: सन्धिकोषः। - परिशिष्टम्‌ - २ [पृष्ठ १०२]

APPEARS IN

बालभारती Sanskrit - Amod 9 Standard Maharashtra State Board
पाठ 5.4 सन्धिकोषः।
परिशिष्टम्‌ - २ | Q १६. १. | पृष्ठ १०२

संबंधित प्रश्‍न

सन्धिविग्रहं कुरुत।

वर्धत एव = ______


समानार्थकशब्दं लिखत।

नित्यम्‌ - ______


विरुद्धार्थकशब्दं लिखत।

परः × ______


एकवचने परिवर्तयत। 

सर्वाः क्रियाः अफलाः।


सन्धिविग्रहं कुरुत।

विश्वम्‌ + अम्भसा = ______।


सन्धिविग्रहं कुरुत।

महताम्‌ + ______ = महतामुदारता।


समानार्थकशब्दं योजयित्वा वाक्यं पुनर्लिखत।

चातकः पयसः कणान्‌ जलधरं याचते।


सन्धिविग्रहं कुरुत।

व्यसनिनो ज्ञेयाः = ______ + ज्ञेयाः।


सुभाषितात्‌ समानार्थकशब्दं लिखत।

शास्त्रविदः - ______


वाक्यं शुद्धं कुरुत।

छात्राः ग्रन्थालये विविधं पुस्तकानि पश्यन्ति।


श्लोकात्‌ 'क्त' प्रत्ययान्तरूपाणि (क. भू. धा. वि.) चिनुत लिखत च।


प्राप्तम्‌ उत्तरम्‌

____ ____ ____

शब्दस्य वर्णविग्रहं कुरुत।

वेदान्तम्‌ = ______


धातो हेत्वर्थकम्‌ अव्ययं प्रयुज्य वाक्यं पुनर्लिखत।

शृगालः द्राक्षाफलम्‌ (खाद्‌) उत्पतति।


सवर्णदीर्घसन्धिः।

ऋ, ॠ + ऋ ,ॠ = ॠ

______ + ऋणम्‌ = मातृणम्‌।


भवान्‌/भवती -स्थाने त्वं योजयित्वा वाक्यानि लिखत।

भवान्‌ शीघ्रं पृच्छतु।


अयादिसन्धिः।

ए/ए + कोऽपि स्वरः = अय्‌/आय्‌

कृते + ______ = कृतयायाहि/कृत आयाहि।


शुद्धं वा अशुद्धम्‌?

ते बालकाः अन्नं न त्यक्तवन्तः।


योग्यरूपं योजयत।

सर्वे ______ ज्ञानं पूजयन्ति। (जिज्ञासु) 


चतुर्थं पदं लिखत।

अम्बु - अम्बूनि :: वस्तु - ______।


तालिकां पूरयत।

क्रियापदम्‌ मूलधातुः गणः, पदम् लकारः पुरुषः वचनम्‌
१. क्षमस्व ______ ______ लोट्‌ ______ ______
२. लभताम्‌ ______ १ आ.प. ______ ______ ______
३. नृत्यन्तु ______ ______ ______ ______ बहुवचनम्‌
४. रचय रच्‌ ______ ______ ______ ______
५. उत्तरत उत्‌ + तृ-तर्‌ ______ ______ ______ ______
६. लिखत ______ ६ प. प. ______ ______ ______
७. गायाम ______ ______ लोट्‌ ______ ______
८. भवन्तु ______ ______ ______ प्रथम ______

विधिलिङ्रूपाणि चिनुत लिखत च।

यः गणपतिस्तोत्रं जपेत्‌ सः षडभिः मासैः फलं लभेत। 


योग्यं रूपं लिखत।

राजा नाम ______ (क्ष्माभृत्‌)।


अधोदत्तान्‌ शब्दान्‌ पठत। एते शब्दस्य समासे कां विभक्तिम्‌ अपेक्षन्ते इति लिखत।

आढ्य - ______


'क्तवतु' प्रत्ययान्तरूपैः रिक्तस्थानानि पूरयत।

कविः कवितां ______। (लिख्‌)


रूपाणि परिचिनुत।

अ. क्र.   धातुः गणः/पदं कालः पुरषः वचनम्‌
१  प्राप्स्यामि ______ ______ ______ ______ ______
२  अहरत्‌ ______ ______ ______ ______ ______
पूज्यते ______ ______ ______ ______ ______
चोरयतु ______ ______ ______ ______ ______

सवर्णदीर्घसन्धिः।

______ + ओघः = गङ्गौघः।


सन्धिकोषः।

धियो हरति = ______ + हरति।


सन्धिकोषः।

कृतिरेषा = ______ + एषा।


सन्धिकोषः।

नाहम्‌ = न + ______।


सन्धिकोषः।

तस्यदिर्न = ______ + आदिः + ______।


सन्धिकोषः।

यत्परिपूर्णोऽयम्‌ = यत्‌ + ______ + अयम्‌।


सन्धिकोषः।

दारकद्वयमुपनीतम्‌ = दारकद्वयम्‌ + ______।


सन्धिकोषः।

तयोर्ज्ञाने = तयोः + ______।


केवलं प्रथमपुरुषस्य क्रियापदेन सह उपयुज्यते किन्तु मध्यमपुरुषस्य दर्शकम्‌। यथा -

कर्तृपदम्‌ लट्लकारः लङ्लकारः लोट्लकारः विधिलिङ्लकारः
भवान्‌/भवती ______ ______ ______ ______
त्वम्‌ ______ ______ ______ ______

अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

प्रति = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

सह = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

समीपे = ______


अव्ययस्य विशिष्टं अव्ययरूपस्य आवश्यकता भवति। अधोक्तम् अस्ति।

कथ्‌ = ______


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×