Advertisements
Advertisements
प्रश्न
सन्धिविग्रहं कुरुत।
कदाचिद्रात्रौ - ______
रिकाम्या जागा भरा
उत्तर
कदाचिद्रात्रौ - कदाचित् + रात्रौ।
shaalaa.com
मनोराज्यस्य फलम्।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2.11: मनोराज्यस्य फलम्। - भाषाभ्यासः
APPEARS IN
संबंधित प्रश्न
एकवाक्येन उत्तरत।
भिक्षुकस्य नाम किम्?
एकवाक्येन उत्तरत।
स्वभावकृपणेन घटः कुत्र बद्धः?
एकवाक्येन उत्तरत।
सोमशर्मा कस्मात् भीतः भविष्यति?
एकवाक्येन उत्तरत।
सक्तुपिष्टेन पूर्णः घटः कस्मात् कारणात् भग्रः?
एकवाक्येन उत्तरत।
सोमशर्मपितुः नाम किम्?
एकवाक्येन उत्तरत।
स्वभावकृपणेन कटः कुतर प्रसारितः?