Advertisements
Advertisements
प्रश्न
सङ्ख्यावाचकानि
______ (३) महिलाः जलमाहरतं गच्छन्ति ।
रिकाम्या जागा भरा
उत्तर
तिस्रः महिलाः जलमाहरतं गच्छन्ति ।
shaalaa.com
सङ्ख्यावाचकानि ।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 15.3: सङ्ख्याविश्वम्। - सम्भाषापत्रम् [पृष्ठ १००]
संबंधित प्रश्न
सङ्ख्यावाचकानि
भगवता व्यासेन ______ (१८) पुराणानि रचितानि।
सङ्ख्यावाचकानि।
______ (४) वेदाः वर्तन्ते।
सङ्ख्यावाचकानि।
भोजने ______ (६) रसेषु मधुरः रसः मम प्रियः।
सङ्ख्यावाचकानि
भगवद्रीतायाम् अष्टादशे अध्याये ______ (७८) श्लोकाः सन्ति।
सङ्ख्या योग्यं पर्यायं चित्वा वाक्यं पुनर्लिखत।
______ वेदाः वर्तन्ते।
सङ्ख्यावाचकम्
'अष्टाध्यायी' नाम्नि ग्रन्थे ______ (८) अध्यायाः सन्ति।