Advertisements
Advertisements
प्रश्न
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
एका वाक्यात उत्तर
उत्तर
कम् दृष्ट्वा धूर्तः शृगालः अवदत्?
shaalaa.com
बुद्धिर्बलवती सदा
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
स्थूलपदमाधृत्य प्रश्ननिर्माणं कुरुत-
व्याघ्रं दृष्ट्वा धूर्तः शृगालः अवदत्।
कम् दृष्ट्वा धूर्तः शृगालः अवदत्?