मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

सुचननुसारं कृतीः कुरुत । अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।) - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

सुचननुसारं कृतीः कुरुत ।

अहं प्रसन्ना भविष्यामि । (लृट्‌ स्थाने लिङ्‌ प्रयोगं कुरुत ।)

एका वाक्यात उत्तर

उत्तर

अहं प्रसन्ना भवेयम्।

shaalaa.com
व्याकरणवीथि [दशमी कक्षा]
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 1: आद्यकृषक : पृथुवैन्यः। (गद्यम्) - भाषाभ्यासः [पृष्ठ १०]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 1 आद्यकृषक : पृथुवैन्यः। (गद्यम्)
भाषाभ्यासः | Q 6 (ऊ) | पृष्ठ १०

संबंधित प्रश्‍न

सङ्ख्याः अक्षरैः/अङ्कंः लिखत ।

षट्सप्ततिः - ______


समानार्थकशब्दान्‌ / विरुद्धार्थकशब्दान्‌ लिखत ।

तुरगः = ______ 


मञ्जूषातः नामानि सर्वनामानि च पृथक्क्रुत।

नाम सर्वनाम 
______ ______

(मञ्जूषा - त्वम्‌, मनसा, बाल्ये, कस्मै, गृहम्‌)


पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।


सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)


सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 


सूचनानुसारं कृती: कुरुत।

शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)


सूचनानुसार कृती: कुरुत।

त्वया किं दृष्टम्‌? (वाच्य परिवर्तनं कुरुत।)


नामतालिकां पूरयत ।

ए.व.  द्विव. ब.व. विभक्तिः
______ ब्रह्मभ्याम् ______ तृतीया

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
भक्तिरसार्णवः ______ _____

समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
किञ्चिज्ज्ञः ______ ______

तालिकां पूरयत

धातवः अर्थ : लकार : एकवचनम् द्विवचनम् बहुवचनम्
ब्रू (२ उ.) वदति लङ्‌  ______ अब्रूताम् अब्रुवन्

सूचनानुसारं कृती: कुरुत ।
जनाः न सन्तुष्टाः । (एकवचने लिखत)


नाम-तालिकापूर्ति कुरुत

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
कर्मणा ______ ______ तृतीया

सन्धिविग्रहं कुरुत ।
ददर्शायतलोचना ।


सर्वनाम तालिकां पूरयत।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ आवाम्-नौ ______ द्वितीया

प्रश्ननिर्माणं कुरुत
माता आर्याम्बा पुत्रस्य विवाहविषये सदैव चिन्तयति स्म
।  


सूचनानुसारं कृती: कुरुत
सः पठनार्थं गुरुमुपागच्छत् ।
(बहुवचनं कुरुत ।)


सूचनानुसारं कृती: कुरुत।

यदा त्वं स्मरिष्यसि तदा एव त्वत्समीपमागमिष्यामि। (लकारं लिखत।)


समासविग्रहं कुरुत ।

समस्तपदम् विग्रहः समासनाम
अनुत्तमानि ______ ______

समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
गृहस्थ: ______ ______

 समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
 पूर्णानदी ______ ______

सूचनानुसारं कृती: कुरुत ।

सः महोदयम् उपगम्य वदति।

(पूर्वकालवाचकं ल्यबन्त अव्ययं निष्कास्य वाक्यं लिखत।)


धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
मुच्-मुञ्च् (६ उ.प.) ______ ______ मोचनीय: मुञ्चन्

धातुसाधित-विशेषण-तालिकां पूरयत ।

धातुः क्त क्तवतु कृत्याः शतृ / शानच्
लिख् (२ प. प.) लिखितः ______ लेखितव्यः ______

सन्धिविग्रहं कुरुत।
अल्पानामपि - ______ 


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अस्माभिः संस्कृतस्य अध्ययनं ______ कृतम्‌ । 


समासविग्रहं कुरुत 

समस्तपदम् विग्रहः समासनाम
समुद्रसुता ______ ______

नामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ अम्बूनि प्रथमा

सर्वनामतालिकां पूरयत ।

एव् द्विव बव विभक्तिः
______ ______ काभ्यः चतुर्थीं

सङ्ख्याः अङ्कैः लिखत । -
षट्त्रिंशत् - ______


सङ्ख्याः अङ्कैः लिखत ।
त्र्यशीतिः - ______।


सङ्ख्याः अङ्कैः लिखत ।

सप्तनवतिः - ______


सङ्ख्याः अङ्कैः लिखत ।
द्विषष्टिः - ______


सङ्ख्याः अक्षरैः लिखत -

६८ - 


समासविग्रहं कुरुत

समस्तपदम् विग्रहः समासनाम
मानवताधर्मः ______ ______

 


मञ्जूषातः समानार्थकशब्दान्‌ चित्वा लिखत।

कुसुमम्‌ = ______।


मञ्जूषातः विरुदार्थकशब्दान्‌ चित्वा लिखत। 

लघुः × ______। 


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×