मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

तालिकापूर्तिं कुरुत । सर्वनामतालिका। एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः त्वया ______ ______ तृतीय ______ भवतोः भवत्सु सप्तमी ______ ______ काः द्वितीया. - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

तालिकापूर्तिं कुरुत ।

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
त्वया ______ ______ तृतीय
______ भवतोः भवत्सु सप्तमी
______  ______  काः   द्वितीया.
रिकाम्या जागा भरा

उत्तर

सर्वनामतालिका।

एकवचनम्‌ द्विवचनम्‌ बहुवचनम्‌ विभक्तिः 
त्वया युवाभ्याम्‌ युष्माभिः तृतीय
भवति भवतोः भवत्सु सप्तमी
काम्  के  काः  द्वितीया
shaalaa.com
व्यञ्जनान्ताः।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
2021-2022 (March) Set 1

APPEARS IN

संबंधित प्रश्‍न

तालिकापूर्तिं कुरुत।

नामतालिका

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
दिश:  ______ ______ षष्ठी
______ ______ जन्मभ्यः  चतुर्थी
______ माले  ______ परथमा

स्तम्भपूरणं कुरुत ।

  स्वरान्तम् व्यञ्जनान्तम्
चित्रम् प्रातिपदिकम् प्रथमा ए. व. प्रातिपदिकम् प्रथमा ए. व.
नृप ______ राजन्, भूभृत्,  क्ष्माभृत्, महीक्षित् ______

चतुर्थपदं लिखत
वाणी - वाण्या :: वाच् - ______।


चतुर्थपदं लिखत
जल - जलात् :: पयस् - ______ ।


वाक्यार्थमेलनं कुरुत।

(1) भूभृत् पृथिवीं रक्षति । (1) गीर्वाणवाणी देवभाषा।
(2) व्योम्नि विहायसः विहरन्ति । (2) विश्वं भगवता सृष्टम् ।
(3) संस्कृतवाग् विबुधभारती। (3) आकाशे खगाः उड्डयन्ते ।
(4) श्रीकृष्णस्य मस्तके मुकुटं भाति। (4) गोविन्दस्य मूर्ध्नि किरीटं विराजते।
(5) जगत् ईश्वरेण निर्मितम्। (5) राजा मेदिनीं प्रतिपालयति।

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
हेम ______ ______ प्रथमा

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ विद्यावन्तौ ______ द्वितीया

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ब्रह्मभ्याम् ______ चतुर्थी

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
भिषज: ______ ______ पञ्चमी

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
ग्राव्णः ______ ______ षष्ठि

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ योगिषु सप्तमि

तालिकां पूरयत ।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः
______ ______ हनुमन्तः सम्बोधनम्

योग्यं रूपं योजयत ।
प्रजापालनं ______ कर्तव्यम् । (राजन्)


योग्यं रूपं योजयत ।
मम मित्रस्य नसीरः ______। (नामन्)


योग्यं रूपं योजयत
हे ______ किं करवाणि ? (स्वामिन्)


तालिकापूर्तिं कुरुत ।

नामतालिका

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ शशिभ्याम्‌ ______ तृतीया
______ ______ वणिक्षु  सप्तमी
जगत्‌ ______  ______ प्रथमा

तालिकापूर्तिं कुरुत।

सर्वनामतालिका।

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ आवाभ्याम्‌/नौ ______ चतुर्थी
______ ______ कान्‌  द्वितीया
अस्याः ______  ______ षष्ठी

तालिकापूर्तिं कुरुत।

क्रियापदतालिका

लकारः एकवचनम् द्विवचनम् बहुवचनम् पुरुषः 
लड्‌ ______ आस्ताम्‌ ______ प्रथमः पुरुषः
लट्‌ ______ ______ युध्यध्वे  मध्यम पुरुषः
लोट्‌ कथयानि ______  ______ उत्तमः पुरुषः

तालिकापूर्तिं कुरुत। 

नामतालिका। 

एकवचनम् द्विवचनम् बहुवचनम् विभक्तिः 
______ मालाभ्याम्‌ ______ तृतीया
भगवते ______ ______  चतुर्थी
______ ______  जन्मसु सप्तमी

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×