मराठी

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत – यथा- अ, आ + उ, ऊ = ओ वृक्षस्य + उपरि = ______(______) -

Advertisements
Advertisements

प्रश्न

उदाहरणमनुसृत्य सन्धि विच्छेदं वा कुरुत –

यथा- अ, आ + उ, ऊ = ओ

वृक्षस्य + उपरि = ______(______)

रिकाम्या जागा भरा

उत्तर

वृक्षस्य + उपरि = वृक्षस्योपरि (अ+उ = ओ)

shaalaa.com
सन्धि:
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×