Advertisements
Advertisements
प्रश्न
वाक्यानि पूरयत।
निपुणया (गायिका) सह अहं (श्रवणीय) गीतं गायामि।
एका वाक्यात उत्तर
उत्तर
निपुणया गायिकया सह अहं श्रवणीयं गीतं गायामि।
shaalaa.com
विशेषणविस्तार:।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
वाक्यानि पूरयत।
निपुणया (गायिका) सह अहं (श्रवणीय) गीतं गायामि।
निपुणया गायिकया सह अहं श्रवणीयं गीतं गायामि।