Advertisements
Advertisements
प्रश्न
वाक्यानुगुणम् उचिताव्ययपदं चिनुत -
यत्रास्ते सा धूर्ता ______ गम्यताम्।
पर्याय
तत्र
अत्र
अन्यत्र
अपि
MCQ
रिकाम्या जागा भरा
उत्तर
यत्रास्ते सा धूर्ता तत्र गम्यताम्।
व्याख्या:
हमेशा 'यत्र' (जहाँ) के साथ 'तत्र' (वहाँ) अव्यय का प्रयोग होता है। यत्रास्ते सा धूर्ता तत्र गम्यताम्'।
shaalaa.com
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?