मराठी

वायोः कतिभेदाः? - Sanskrit (Elective)

Advertisements
Advertisements

प्रश्न

वायोः कतिभेदाः?

एका वाक्यात उत्तर

उत्तर

वायोः द्विविधः भवति | नित्य अनित्य च |

shaalaa.com
नवद्रव्याणि
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 14: नवद्रव्याणि - अभ्यासः [पृष्ठ ९०]

APPEARS IN

एनसीईआरटी Sanskrit - Shashwati Class 11
पाठ 14 नवद्रव्याणि
अभ्यासः | Q 2. (घ) | पृष्ठ ९०

संबंधित प्रश्‍न

पदार्थाः कति भवन्ति?


पृथिव्याः कति भेदाः उक्ताः?


तेजः कीदृशं कथ्यते?


अतीतादिव्यवहारहेतुः कः?


आत्मा कतिविधः?


कस्मात्‌ ग्रन्थात्‌ सङ्गृहीतः एषः पाठः?


कानि पञ्चकर्माणि पाठे वर्णितानि?


मनः कस्य साधनम्‌?


अतीतादिव्यवहारहेतुः कालः, स च कौदृशः?


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

आपः शरीरेन्द्रियविषयभेदात्  ______ भवति ।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

वायोः द्वो भेद्दो नित्यः ______ आनित्यः कार्यरुपश्च।


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

पृथिवी ______ सा नित्याऽनित्या, परमाणुरूपा कार्यरूपा च। 


मञ्जुषातः पदान्यादाय रिक्तस्थानानि पूरयत।

उत्क्षेपणाऽपक्षेपणाऽऽ कञ्चन ______ गमनानि पञ्चकर्माणि भवन्ति।


यथोयितं योजयत।

शीतस्पर्शवत्यः सर्वज्ञः
चतुर्विधः रूपरहितः
ईश्वरः अभावः
वायुः आकाशम्‌
शब्दगुणकम्‌ आपः

सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

तच्च = ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

अभावश्च =  ______ + ______


सन्धिविच्छेदं कृत्वा सन्धेः नाम लिखत।

पृथिव्याप्तेजः = ______ + ______


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

अनित्यम्‌ ।


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

चतुर्विशतिः। 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

नवैव  | 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

समवायः | 


प्रदत्तपदान्यधिकृत्य वाक्यानि रययत।

रुपरहितः |  


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

उत्क्षेपणम्‌ - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

सामान्यम्‌ = ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनित्या - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

पृथिवी - ______ 


पाठात्‌ विपरीतार्थकपदानि चित्वा लिखत।

अनन्तम् - ______ 


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

द्रव्याणि । 


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

मनांसि ।


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

विभ्वी |


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

गुणाः  |


अधोलिखितपदानां मूलशब्द, विभक्तिं, वचनं, लिङ्गं च लिखत।

लक्षणानि |


समस्तपदानां विग्रहं कृत्वा लिखत ।

सप्तपदार्थाः = ______ 


समस्तपदानां विग्रहं कृत्वा लिखत ।

अनन्ताः = ______


समस्तपदानां विग्रहं कृत्वा लिखत ।

रूपरहितः =______ 


कानि पञ्चकर्माणि? सोदाहरणं स्पष्टयत ।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×