Advertisements
Advertisements
प्रश्न
वेदे प्रकल्पितस्य समाजस्य आदर्शस्वरूपम् पञ्चवाक्येषु चित्रयत।
उत्तर
अयं पाठः एकादशकक्षायाः वर्तते |अस्य पाठस्य नाम वेदामृतं इति अस्ति |
1. सर्वे भवन्तु सुखिनः ।
2. सर्वे सन्तु निरामया।
3. अत्र संसारे शुभकर्मनि कार्याणी।
4. हे सवित: सर्वानि दुरितानि दरिकरोतु।
5. वयं कर्णभि: भद्रं शृणायाम्।
APPEARS IN
संबंधित प्रश्न
स्भच्छध्वम् इति मन्त्र: कस्मात् वेदात् सङ्कलितः:?
अस्माकम् आकूति: कीदृशी स्यात्?
अस्मभ्यम् इति कस्य शब्दस्य अर्थ:?
ज्योतिषां ज्योति: क: कथ्यते?
माध्वी: का: सन्तु?
पृथिवीसूक्तं कस्मिन् वेदे विद्यते?
अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।
अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।
अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।
अधोलिखितक्रियापदै: सह कर्तृपदानि योजयत ।
जाग्रतः | व: |
नः | अदीना: |
दीना | सुप्तस्य |
अधोलिखितपदानाम् आशय हिन्दी-भाषया स्पष्टीकुरुत ।
उपासते।
अधोलिखितपदानाम् आशय हिन्दी-भाषया स्पष्टीकुरुत ।
सिन्धव।
अधोलिखितपदानाम् आशय हिन्दी-भाषया स्पष्टीकुरुत ।
सवितः।
अधोलिखितपदानाम् आशय हिन्दी-भाषया स्पष्टीकुरुत ।
जाग्रतः।
अधोलिखितपदानाम् आशय हिन्दी-भाषया स्पष्टीकुरुत ।
पश्येम ।
पश्येम, शृणुयाम, प्रब्रवाम, इति क्रियापदानि केन इन्द्रियेण सम्बद्धानि ?
मनसः किं वैशिष्ट्यम्?
अधोलिखितवैदिकक्रियापदानां स्थाने लौकिकक्रियापदानि लिखत । असति, उच्चरत्, दुहाम्।