Advertisements
Advertisements
प्रश्न
वृक्षाग्रवासी न च ______ ______ न च शूलपाणिः।
रिकाम्या जागा भरा
उत्तर
वृक्षाग्रवासी न च पक्षिराजः त्रिनेत्रधारी न च शूलपाणिः।
shaalaa.com
प्रहेलिकाः
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
APPEARS IN
संबंधित प्रश्न
के ______ कं ______ न बाधते शीतम्।
श्लोकांशान् योजयत–
क | ख |
किं कुर्यात् कातरो युद्धे | अत्रैवोक्तं न बुध्यते। |
विद्वद्भि: का सदा वन्घा | तक्रं शक्रस्य दुर्लभम्। |
कं सञ्जघान कृष्णः | मृगात् सिंहः पलायते |
कथं विष्णुपदं प्रोक्तं | काशीतलवाहिनी गङ्गा। |
कातरो युद्धे युद्ध्यते।
कस्तूरी मृगात् जायते।
मृगात् सिंहः पलायते।
कंस: जघान कृष्णम्।
जयन्तः कृष्णस्य पुत्र:।
जयन्तः कृष्णस्य पुत्र:।
सन्धिविच्छेदं पूरयत–
कोऽभूत् = ______ + ______
सन्धिविच्छेदं पूरयत–
वृक्षाग्रवासी = ______ + ______
सन्धिविच्छेदं पूरयत–
त्वग्वस्त्रधारी = ______ + ______
सन्धिविच्छेदं पूरयत–
बिभ्रन्न = ______ + ______
पदानि | लिङ्गम् | विभक्तिः | वचनम् |
शूलपाणिः | ______ | ______ | ______ |
समानार्थकापदं चित्वा लिखत–
अभूत् - ______
समानार्थकापदं चित्वा लिखत–
बुध्यते - ______
समानार्थकापदं चित्वा लिखत–
घटः - ______
समानार्थकापदं चित्वा लिखत–
सञ्जधान - ______