मराठी

English Medium इयत्ता १० - CBSE Important Questions for Sanskrit

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit
< prev  61 to 61 of 61  next > 

अधोलिखितश्लोकस्य भावार्थे रिक्तस्थानानि मञ्जूषाया: साहाय्येन पूरयित्वा पुन: लिखत।

एक एव खगो मानी वने वसति चातक:।
पिपासितो वा म्रियते याचते वा पुरन्दरम्‌।।

भावार्थः -

वने केवलम्‌ (i) ______ एव (ii) ______ स्वाभिमानी पक्षी वसित। स: (iii) ______ वा म्रियते अथवा केवलं जलं (iv) ______ याचते अर्थात्‌ स: सर्वं न याचते।

मञ्जूषा 

चातक:, एक:, पिपासित:, इन्द्रदेवम्‌
Appears in 1 question paper
Chapter: [0.12] अन्योक्तय:
Concept: अन्योक्तय:
< prev  61 to 61 of 61  next > 
Advertisements
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×