मराठी

SSC (English Medium) इयत्ता १० वी - Maharashtra State Board Important Questions for Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
[object Object]
[object Object]
विषय
मुख्य विषय
अध्याय
Advertisements
Advertisements
Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
< prev  41 to 60 of 110  next > 

माध्यमभाषया उत्तरं लिखत।

धरित्र्याः उपदेशं मनसि निधाय पृथुवैन्यः किं किम्‌ अकरोत्‌?

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

माध्यमभाषया उत्तरं लिखत।

भूमाता पृथुवैन्यं किम्‌ उपादिशत्‌? 

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

माध्यमभाषया उत्तरत।

धरित्रया: उपदेशं मनसि निधाय पृथुवैन्य: किं किम्‌ अकरोत्‌?

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

विरुद्धार्थकशब्दं लिखत ।

स्तुतिः × ______।

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

गद्यांशं पठित्वा निर्दिष्टा: कृती: कुरुत।

भूपालः पृथुवैन्यः नाम धरायां प्रथमः अभिषिक्तः सम्राट्‌। प्रयागक्षेत्रे पृथुनृपस्य राजधानी आसीत्‌।राज्याभिषेकसमये चारणा: पृथुनृपस्य स्तुतिं गातुमुत्सुका:। तदा पृथु: आज्ञापयत्‌, “तिष्ठन्तु चारणा:। यावत्‌ मम सद्गुणा: न प्रकटीभवन्ति तावदहं न स्तोतव्य:। स्तवनं तु ईश्वरस्यैव भवेत्‌।” स्तुतिगायका: पृथुनृपस्य एतादृशीं नि: स्पृहतां ज्ञात्वा प्रसन्नाः अभवन्‌।

एकदा पृथुराजः स्वराज्ये भ्रमणम्‌ अकरोत्‌। भ्रमणसमये तेन दृष्टं यत्‌ प्रजा: अतीव कृशाः अशक्ताश्च। ताः प्रजा: पशुवज्जीवन्ति। निकृष्टान्नं खादन्ति। तद्‌ दृष्ट्वा राजा चिन्ताकुल: जात:। तदा पुरोहितोऽवदत्‌, “हे राजन्‌, धनधान्यादि सर्वं वस्तुजातं वस्तुत: वसुन्धराया: उदर एव वर्तते। तत्प्राप्तुं यतस्व।"

(1) अवबोधनम्‌। (3 तः 2)       2

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।       1

(1) ______ पृथुनृपस्य राजधानी आसीत्‌। (काक्षीक्षेत्रे/प्रयागक्षेत्रे)

(2) स्तवनं तु ______ भवेत्‌। (मानवस्यैव/ईश्वरस्यैव)

(ख) पूर्णवाक्येन उत्तरं लिखत।      1

चारणा: किमर्थम्‌ उत्सुका:?

(ग) अमरकोषात्‌ शब्दं योजयित्वा वाक्यं पुनर्लिखत।     1

राजा चिन्ताकुल: जात:।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।      2

Appears in 1 question paper
Chapter: [0.01] आद्यकृषकः पृथुवैन्यः।(गद्यम्)
Concept: आद्यकृषकः पृथुवैन्यः।

गद्यांशं पठित्वा निर्दिष्टाः कृतीः क्रुत।

किञ्चित्कालानन्तरं शृगालः मृगम्‌ अवदत्‌, "वनेऽस्मिन्‌ एकं सस्यूर्ण्षत्रमस्ति। दर्शयामि तवाम्‌।"तथा कृते मृगः प्रत्यहं तत्र गत्वा सस्यम्‌ अखादत्‌। तद्‌ दृष्ट्वा एकस्मिन्‌ दिने क्षेत्रपतिना पाशः योजितः। तत्रागतः मृगः पाशेवद्धः। सः अचिन्तयत्‌, “इदानीं मित्राण्येव शरणं मम।'' दूरात्‌ तत्‌ पश्चन्‌ जम्बूकः मनसि आनन्दितः। ऽचिन्तयत्‌, "फलितं मे मनोरथम्‌। इदानी प्रभूतं भोजनं प्राप्स्यामि।"मृगस्तं दृष्ट्वा अब्रवीत्‌,“मत्र, ग्द तावन्मम बन्धनम्‌। जायस्व माम्‌।" जम्बूको दूरादेवावदत्‌, "मित्र, दृदधोऽयं बन्धः। स्नायुमिर्मितान्‌ पाशानेतान्‌ कथं वा ब्रतदिवसे स्पृशामि ? '" इत्युक्त्वा सः समीपमेव वृक्षस्य पृष्ठतः निभृतं स्थितः।प्दोषकाले मृगमनव्यन्‌ काकस्तत्रोपस्थितः। मृगं तथाविधं दृष्टवा स उवाच, "सखे! किमेतत्‌?" मृगेणोक्तम्‌, "सुहद्वावयस्य अनादरात्‌ बद्धोऽहम्‌।"

(1) अवबोधनम्‌। (3 तः 2)   (2)

(क) उचितं कारणं चित्वा वाक्यं पुनर्लिखत।   (1)

जम्बूकः मनसि आनन्दितः यतः

  1. मृगः पाशैः बद्धः।
  2. जम्बूकस्य अन्येन सह मित्रता अभवत्‌।

(ख) कः कं वदति ?    (1)

"वनेऽस्मिन्‌ एकं स्वभू तमस्ति।"

(ग) एषः गद्यांशः कस्मात्‌ पाठत्‌ उद्धृतः ?   (1)

(2) शब्दज्ञानम्। (3 तः 2)   (2)

(क) गदयंशात्‌ 2 पूर्वकालवाचक - धातुसाधित त्वान्त - अव्यये चित्वा लिखत।  (1)

(ख) गदयंशात्‌ विशेषण-विशेष्ययोः मेलनं कुरुत।  (1)

  विशेषणम्‌ विशेष्यम्‌
(1) दृढः   भोजनम्‌
(2) प्रभूतम् मित्रम्
    बन्धः

(ग) पूर्वपदं/उत्तरपदं लिखत।   (1)

  1. इत्युकत्वा =______ + उकतवा ।
  2. चनेऽस्मिन = वने + ______।
Appears in 1 question paper
Chapter: [0.02] व्यसने मित्रपरीक्षा।(गद्यम्)
Concept: व्यसने मित्रपरीक्षा।

माध्यमभाषया उत्तरत।

‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

पद्ये शुद्धे पूर्णे च लिखत।

अल्पानाम्‌ ______ मत्तदन्तिन:॥

Appears in 1 question paper
Chapter: [0.03] सूक्तिसुधा।(पद्यम्)
Concept: सूक्तिसुधा।

धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।

Appears in 1 question paper
Chapter: [0.031] अभ्यासपत्र​म् - १।
Concept: अभ्यासपत्र​म् - १।

त्वम्‌ आत्मानं मृतवत्‌ ______।

Appears in 1 question paper
Chapter: [0.031] अभ्यासपत्र​म् - १।
Concept: अभ्यासपत्र​म् - १।

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत।

अर्णवः (तथेति उक्त्वा पाकगृहात्‌ तण्डुलान्‌ आनयति।) स्वीकरोतु, भवान्‌।
पिता  अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एष:। पश्यतु, एतस्थ भागद्वयं यथाकथमपि कृतं मया।
पिता  इतोऽपि लघुतर: भाग: कर्तू शक्यते वा?
अर्णवः यदि क्रियते तर्हिं चूर्ण भवेत्‌ तस्य।
पिता  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतर: भागः प्राप्तुं न शक्यते सः एव परम: अणु:।
अर्णवः द्रव्यस्य अन्तिम: घटक: मूलं तत्त्वं च परमाणु: सत्यं खलु?
पिता  सत्यम्‌। अयं खलु कणादमहर्षे: सिद्धान्त। अपि जानासि? परमाणु: द्रव्यस्य मूलकारणम्‌ इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्राय: ख्रिस्तपूर्व पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन कि किम्‌ उक्तं परमाणु विषये? वयं तु केवलं तस्य महाभागस्य नामधेयम्‌ एव जानीम:।
पिता  कणादमुनिना प्रतिपादितम्‌-परमाणु: अतीन्द्रिय:, सूक्ष्म:, निसवयव;, नित्य, स्वयं व्यावर्तक: च। 'वैशेषिकसुत्राणि' इति स्वग्रन्थे तेन परमाणो: व्याख्या कृता।

(1) अवबोधनम्। (4 तः 3)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।(1)

(1) अणुभ्यः ______  परमाणव:। (सूक्ष्मतरा:/स्थूलतरा:) 

(2) तेन ______ व्याख्या कृता। (परमाणो:/त्रिकोणस्य)

(ख) पूर्णवाक्येन उत्तरं लिखत। (1)

परमाणुसिद्धान्त: केन महर्षिणा कथित:?

(ग) वाक्यं पुनरलिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत। (1)

अर्णव: पाकगृहात्‌ मोदकान्‌ आनयति। 

(घ) एषः गद्यांशः कस्मात्‌ पाठात्‌ उद्धृत:? (1)

(2) शब्दज्ञानम्‌ (3 तः 2)

(क) गद्यांशात्‌ 2 तृतीया विभक्त्यन्तपदे चित्वा लिखत। (1)

(ख) गद्यांशात्‌ विशेषणं चित्वा लिखत। (1)

(1) ______ घटक:।

(2) ______ तत्वम् ।

(ग) पूर्वपदं लिखत।  (1)

(1) इतोडपि = ______ + अपि।

(2) तथेति = ______ + इति।

(3) पृथक्करणम्‌। (2)

जालेखायित्रं पूरयत।

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

गद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत ।

पिता: अधुना इमं तण्डुलं विभज।
अर्णवः तात, कियान्‌ लघुः अस्ति एषः। पश्यतु, एतस्य भागद्वयं यथाकथमपि कतं मया।
पिता:  इतोऽपि लघुतरः भागः कर्तुं शक्यते वा ?
अर्णवः  यदि क्रियते तर्हि चूर्णं भवते तस्य।
पिता:  सम्यग्‌ उक्तं त्वया। यत्र एतद्‌ विभाजन समाप्यते, यस्मात्‌ सूक्ष्मतरः भागः प्राप्तु न
शक्यते सः एव परमः अणुः।
अर्णवः द्रव्यस्य अन्तिमः घटकः मूलं तत्तवं च परमाणुः, सत्यं खलु ?
पिता:  सत्यम्‌ अयं खलु कणादमहरषैः सिद्धान्त। अपि जानासि ? परमाणुः द्रव्यस्य मूलकारणम्‌
इति तेन महर्षिणा प्रतिपादितम्‌। तदपि प्रायः चिस्तपूवं पञ्चमे षष्ठे वा शतके।
अर्णवः तात, महर्षिणा कणादेन किं किम्‌ उक्तं परमाणुविषये ? वयं तु केवलं तस्य महाभागस्य
नामधेयम्‌ एव जानीमः।
पिता: कणादमुनिना प्रतिपादितम्‌-परमाणुः अतीन्द्रियः, सृकषमः, निरवयवः, नित्यः, स्वयं
व्यावर्तक च। वैशेषिकसूत्राणि' इति स्वग्रन्थं तेन परमाणोः व्याख्या कृता।

(1) अवबोधनम्‌। (3 तः 2)    (2)

(क) उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।   (1)

  1. ______ द्रव्यस्य मूलकारणम्‌। (परमाणु/विज्ञानं)
  2. ______ इमं तण्डुलं विभज। (अनन्तरं/अधुना)

(ख) पूर्णवाक्येन उत्तरं लिखत।  (1)

'परमाणुसिद्धान्तः केन महर्षिणा कथितः?

(ग) वाक्यं पुनर्लिखित्वा सत्यम्‌/असत्यम्‌ इति लिखत।  (1)

वयं तु केवलं तस्य महाभागस्य ग्रामम्‌ एव जानीमः।

(2) गद्यांशं पठित्वा जालरेखाचित्रं पूरयत।  (2)

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

सूचनानुसार कृती: कुरुत।

त्वं द्रष्टुं शक्नोषि। (‘त्वं’ स्थाने ‘भवान्’ योजयत।)

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

माध्यमभाषया उत्तरं लिखत।

‘तण्डुलान् आनय’ इति पिता अर्णवं किमर्थम् आदिष्टवान्?

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

पिता - ______

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

समानार्थकशब्दान् लिखत।

सूर्यः - ______ 

Appears in 1 question paper
Chapter: [0.04] स एव परमाणुः।(संवादः)
Concept: स एव परमाणुः।

पद्ये शुद्ध पूर्णे च लिखत।

तावत्‌ ____________
____________ यथोचितम्‌।।

Appears in 1 question paper
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।

पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।
Appears in 1 question paper
Chapter: [0.05] युग्ममाला।(पद्यम्)
Concept: युग्ममाला।
< prev  41 to 60 of 110  next > 
Advertisements
Advertisements
Maharashtra State Board SSC (English Medium) इयत्ता १० वी Important Questions
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Algebra
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी English
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी English (Second/Third Language)
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Geography
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Geometry Mathematics 2
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi (Second/Third Language) [हिंदी (दूसरी/तीसरी भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Hindi - Composite [हिंदी - संयुक्त]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी History and Political Science
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Marathi (Second Language) [मराठी (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Marathi - Composite [[मराठी - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Science and Technology 1
Important Questions for Maharashtra State Board SSC (English Medium) इयत्ता १० वी Science and Technology 2
Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×