मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

माध्यमभाषया उत्तरत। ‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।

स्पष्ट करा

उत्तर १

English: 

These three terms are frequently used to refer to saving. Would a man not draw notice if he were to shred his own clothes or break an earthen pot he was carrying in a busy street? In a similar vein, people will notice a man riding a donkey. Man will become famous or at least notorious for such and similar deeds. According to the poet, man ought to achieve fame through all means available. Even bad exposure is preferable to none at all. It is not so much a piece of advise as it is a critique of the publicity-crazy individuals.

shaalaa.com

उत्तर २

हिंदी:

बचत के लिए इन तीन शब्दों का अक्सर इस्तेमाल किया जाता है। अगर कोई व्यक्ति अपने कपड़े फाड़ दे या किसी व्यस्त सड़क पर ले जा रहा मिट्टी का बर्तन तोड़ दे तो क्या लोग उसकी ओर ध्यान नहीं देंगे? इसी तरह, लोग गधे पर सवार व्यक्ति को नोटिस करेंगे। ऐसे और इसी तरह के कामों के लिए व्यक्ति प्रसिद्ध हो जाएगा - या कम से कम कुख्यात हो जाएगा। कवि के अनुसार, मनुष्य को हर संभव तरीके से प्रसिद्धि प्राप्त करनी चाहिए। यहां तक ​​कि खराब प्रदर्शन भी किसी भी तरह से बेहतर नहीं है। यह सलाह नहीं है, बल्कि प्रचार के दीवाने व्यक्तियों की आलोचना है।

shaalaa.com

उत्तर ३

मराठी:

बचत करण्यासाठी हे तीन शब्द वारंवार वापरले जातात. जर एखाद्या माणसाने स्वतःचे कपडे फाडले किंवा वर्दळीच्या रस्त्यावर तो घेऊन जाणारा मातीचा भांडा फोडला तर त्याचे लक्ष वेधले जाणार नाही का? त्याचप्रमाणे, गाढवावर स्वार झालेला माणूस लोकांना दिसेल. अशा आणि अशाच प्रकारच्या कृत्यांसाठी माणूस प्रसिद्ध होईल - किंवा किमान कुप्रसिद्ध होईल. कवीच्या मते, माणसाने उपलब्ध असलेल्या सर्व मार्गांनी प्रसिद्धी मिळवली पाहिजे. वाईट प्रदर्शन देखील कोणत्याही मार्गाने श्रेयस्कर नाही. हा सल्ला इतका मोठा नाही जितका प्रसिद्धीसाठी वेड्या व्यक्तींवर टीका करण्याचा आहे.

shaalaa.com
सूक्तिसुधा।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: सूक्तिसुधा। (पद्यम्) - भाषाभ्यासः [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 3 | पृष्ठ १६
बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्‌)
भाषाभ्यासः | Q 3. | पृष्ठ १३

संबंधित प्रश्‍न

पद्ये शुद्धे पूर्णे च लिखत ।

रथस्यैक ____________
____________नोपकरणे ।


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


पूर्णवाक्येन उत्तरत।
कः पशुः एव ?


माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?


जालरेखाचित्रं पूरयत ।


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?


एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?


समानार्थकशब्दान् लिखत ।
पशुः - ______ 


समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______


समानार्थकशब्दान् लिखत ।
शुकः - ______ 


समानार्थकशब्दान् लिखत ।
नभः - ______ 


समानार्थकशब्दान् लिखत।
रासभः - ______ 


समानार्थकशब्दान् लिखत ।
तोयम् - ______ 


समानार्थकशब्दान् लिखत ।
शिरः - ______


समानार्थकशब्दान् लिखत ।
साधवः - ______


विरुद्धार्थकशब्दान् लिखत।

विदेशः × ......


विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______


विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______


माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।


समानार्थकशब्दान् लिखत ।
तोयम्‌ - ______


समानार्थकशब्दान् लिखत ।
तुरगः - ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम्‌ - ______


पद्य शुद्धे पूर्णे च लिखत।

अल्पानाम ______ दन्तिनः॥


पद्य शुद्धे पूर्णे च लिखत।

घटं भिन्द्यात्‌ ______ भवेत्‌ ॥


एकवाक्येन उत्तरत।

कैः धनं न हियते?


एकवाक्येन उत्तरत।

सर्वधनप्रधानं किम्‌?


एकवाक्येन उत्तरत।

केषां कृते वसुधा एव कुटुम्बकम्‌ भवति?


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

परोपकाराय नद्यः किं कुर्वन्ति?


एकवाक्येन उत्तरत।

काः परोपकाराय दुहन्ति?


सत्सङ्गतिः धियः जाड्यं ______।


सत्सङ्गतिः ______ दिशति।


सत्सङ्गतिः पापम्‌  ______।


सत्सङ्गतिः चित्तं ______।


सत्सङ्गतिः दिश्च ______ तनोति।


एकवाक्येन उत्तरत।

क्रियाः कुत्र अफलाः भवन्ति?


एकवाक्येन उत्तरत।

चातकः पयःकणान्‌ कं याचते?


एकवाक्येन उत्तरत।

जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?


एकवाक्येन उत्तरत।

महताम्‌ उदारता कस्य दृष्टान्तेन ज्ञायते?


एकवाक्येन उत्तरत।

के व्यसनिनः उक्ताः?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×