मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समानार्थकशब्दान् लिखत ।तोयम् - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान् लिखत ।
तोयम् - ______ 

एक शब्द/वाक्यांश उत्तर

उत्तर

तोयम् -  जलम्, नीरम्।

shaalaa.com
सूक्तिसुधा।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3: सूक्तिसुधा। (पद्यम्) - भाषाभ्यासः [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 1.11 | पृष्ठ १६

संबंधित प्रश्‍न

पद्ये शुद्ध पूर्णे च लिखत।

आत्मनो __________________। 
_______________ सर्वार्थसाधनम्‌।।


पद्ये शुद्धे पूर्णे च लिखत।

रथस्यैक. . . . . . . . . . . . .नोपकरणे ।


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


माध्यमभाषया उत्तरत।

‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।


पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?


मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।

निरालम्बः ______
______ तुरगाः
चरणविकल : ______
______ चक्रम्

(मार्गः, सारथिः, एकम्, सप्त ।)


माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।


एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?


श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।


समानार्थकशब्दान् लिखत ।
पशुः - ______ 


समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______


समानार्थकशब्दान् लिखत ।
नभः - ______ 


समानार्थकशब्दान् लिखत ।
पटम् - ______ 


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______


पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?


पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?


माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।


समानार्थकशब्दान् लिखत ।
तोयम्‌ - ______


समानार्थकशब्दान् लिखत ।
तुरगः - ______


पद्य शुद्धे पूर्णे च लिखत।

घटं भिन्द्यात्‌ ______ भवेत्‌ ॥


एकवाक्येन उत्तरत।

कैः धनं न हियते?


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


सत्सङ्गतिः दिश्च ______ तनोति।


एकवाक्येन उत्तरत।

क्रियाः कुत्र अफलाः भवन्ति?


'नारी' इत्यर्थम्‌ अमरकोषपङ्क्तिं लिखत।


एकवाक्येन उत्तरत।

जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?


एकवाक्येन उत्तरत।

महताम्‌ उदारता कस्य दृष्टान्तेन ज्ञायते?


एकवाक्येन उत्तरत।

के व्यसनिनः उक्ताः?


पद्ये शुद्धे पूर्णे च लिखत।

विद्या नाम ______ दैवतम्‌।।


अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×