हिंदी

समानार्थकशब्दान् लिखत ।तोयम् - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान् लिखत ।
तोयम् - ______ 

एक शब्द/वाक्यांश उत्तर

उत्तर

तोयम् -  जलम्, नीरम्।

shaalaa.com
सूक्तिसुधा।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
अध्याय 3: सूक्तिसुधा। (पद्यम्) - भाषाभ्यासः [पृष्ठ १६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
अध्याय 3 सूक्तिसुधा। (पद्यम्)
भाषाभ्यासः | Q 1.11 | पृष्ठ १६

संबंधित प्रश्न

पद्यांशं पठित्वा निर्दिष्टाः कृतीः कुरुत । (5 तः 4)

विद्या नाम नरस्य रूपमधिकं प्रच्छनुप्तं धनम्‌
विद्या भोगकरी यशः सुखकरी विद्या गुरूणां गुरः।
विद्या बन्धुजनो विदेशगमने विद्या परं दैवतम्‌
विद्या राजसु पूज्यते न तु धनं विद्याविहीनः पशुः । 

घटं भिन्द्यात् पटं छिन्द्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण प्रसिद्धः पुरुषो भवेत्‌। 

यथैव सकला नद्यः प्रविशन्ति महोदधिम्‌
तथा मानवताधर्मं सर्वे धर्माः समाश्रिताः।

(1) पद्यांशं पठित्वा निर्दिष्टे कृती कुरुत। (3 तः 2)

(क) पूर्णवाक्येन उत्तरं लिखत ।  (1)

नरः किं छिन्द्यात्‌?

(ख) विशेषण-विशेष्ययोः मेलनं कुरुत ।   (1)

  अ 
(1)  सर्वे  नद्यः
(2)  सकलाः  पुरुषः
    धर्माः

(ग) पूर्वपदं उत्तरपदं लिखत ।   (1)

  1. पुरुषो भवेत्‌ = ______ + भवेत्‌ ।
  2. कुर्याद्रासभरोहणम्‌ = कूर्यात्‌ + ______ ।

(2) जालरेखायिन्रं पूरयत ।    (2)


पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?


पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?


पूर्णवाक्येन उत्तरत।
कः पशुः एव ?


पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?


मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।

निरालम्बः ______
______ तुरगाः
चरणविकल : ______
______ चक्रम्

(मार्गः, सारथिः, एकम्, सप्त ।)


पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?


पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?


माध्यमभाषया उत्तरत।

‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।


समानार्थकशब्दान् लिखत ।
विद्या - ______


समानार्थकशब्दान् लिखत ।
पशुः - ______ 


समानार्थकशब्दान् लिखत ।
संहतिः - ______


विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______


विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______


विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______ 


विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______


योग्यं वाच्यपर्यायं चिनुत।

पृथुभूपेन धनुः सज्जीकृतम्‌। 


समानार्थकशब्दान् लिखत ।
तुरगः - ______


समानार्थकशब्दान् लिखत ।
पथः - ______


पद्य शुद्धे पूर्णे च लिखत।

अल्पानाम ______ दन्तिनः॥


एकवाक्येन उत्तरत।

केषु धनं न विभज्यते?


एकवाक्येन उत्तरत।

सर्वधनप्रधानं किम्‌?


एकवाक्येन उत्तरत।

केषां कृते वसुधा एव कुटुम्बकम्‌ भवति?


एकवाक्येन उत्तरत।

परोपकाराय वृक्षाः किं कुर्वन्ति?


सत्सङ्गतिः ______ दिशति।


सत्सङ्गतिः दिश्च ______ तनोति।


'नारी' इत्यर्थम्‌ अमरकोषपङ्क्तिं लिखत।


एकवाक्येन उत्तरत।

के व्यसनिनः उक्ताः?


कः पण्डितः उच्यते?


अन्वयं पूरयत।

अल्पानाम्‌ ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।


पद्ये शुद्धे पूर्णे च लिखत।

अल्पानाम्‌ ______ मत्तदन्तिन:॥


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×