Advertisements
Advertisements
प्रश्न
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
उत्तर
अल्पानां वस्तूनां संहतिः कार्यसाधिका भवति।
संबंधित प्रश्न
पद्ये शुद्धे पूर्णे च लिखत ।
रथस्यैक ____________
____________नोपकरणे ।
पद्ये शुद्ध पूर्णे च लिखत।
आत्मनो __________________।
_______________ सर्वार्थसाधनम्।।
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।
निरालम्बः | ______ |
______ | तुरगाः |
चरणविकल : | ______ |
______ | चक्रम् |
(मार्गः, सारथिः, एकम्, सप्त ।)
जालरेखाचित्रं पूरयत ।
पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?
माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
पशुः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत ।
रविः - ______
समानार्थकशब्दान् लिखत ।
पटम् - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
समानार्थकशब्दान् लिखत ।
तोयम् - ______
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______
पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?
समानार्थकशब्दान् लिखत ।
तोयम् - ______
समानार्थकशब्दान् लिखत ।
तुरगः - ______
समानार्थकशब्दान् लिखत ।
पथः - ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् - ______
पद्य शुद्धे पूर्णे च लिखत।
अल्पानाम ______ दन्तिनः॥
पद्य शुद्धे पूर्णे च लिखत।
घटं भिन्द्यात् ______ भवेत् ॥
एकवाक्येन उत्तरत।
कैः धनं न हियते?
एकवाक्येन उत्तरत।
केषु धनं न विभज्यते?
एकवाक्येन उत्तरत।
सर्वधनप्रधानं किम्?
एकवाक्येन उत्तरत।
परोपकाराय वृक्षाः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
परोपकाराय नद्यः किं कुर्वन्ति?
एकवाक्येन उत्तरत।
काः परोपकाराय दुहन्ति?
एकवाक्येन उत्तरत।
शरीरं किमर्थम्?
सत्सङ्गतिः धियः जाड्यं ______।
सत्सङ्गतिः वाचि ______ सिच्चति।
सत्सङ्गतिः ______ दिशति।
सत्सङ्गतिः पापम् ______।
सत्सङ्गतिः चित्तं ______।
एकवाक्येन उत्तरत।
देवताः कुत्र रमन्ते?
'नारी' इत्यर्थम् अमरकोषपङ्क्तिं लिखत।
एकवाक्येन उत्तरत।
जलधरः केवलं चातकस्य तृष्णां शाम्यति उत सम्पूर्णविश्वस्य?
एकवाक्येन उत्तरत।
महताम् उदारता कस्य दृष्टान्तेन ज्ञायते?
एकवाक्येन उत्तरत।
के व्यसनिनः उक्ताः?
पद्ये शुद्धे पूर्णे च लिखत।
विद्या नाम ______ दैवतम्।।
अन्वयं पूरयत।
अल्पानाम् ______ अपि ______ कार्यसाधिका। यथा ______ आपन्नैः ______ मत्तदन्तिन: बध्यन्ते।
पद्ये शुद्धे पूर्णे च लिखत।
अल्पानाम् ______ मत्तदन्तिन:॥