Advertisements
Chapters
1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
▶ 3: सूक्तिसुधा। (पद्यम्)
3.1: अभ्यासपत्रम् - १।
3.2: व्यञ्जनान्ताः।
4: अमूल्यं कमलम्। (गद्यम्)
5: स एव परमाणुः। (संवादः)
6: युग्ममाला। (पद्यम्)
6.1: अभ्यासपत्रम् - २।
6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
7: संस्कृतनाट्यस्तबक :। (संवाद:)
8: वाचनप्रशंसा। (पद्यम्)
9: धेनोर्व्याघ्रः पलायते। (गद्यम्)
9.1: समासा:।
10: नदीसूक्तम्। (संवादः)
11: जटायुशौर्यम्। (पद्यम्)
12: आदिशङ्कराचार्यः। (गद्यम्)
12.1: अभ्यासपत्रम् - ३।
12.2: धातुसधित-विशेषणानि।
Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
13: चित्रकाव्यम्। (पद्यम्)
14: प्रतिपदं संस्कृतम्। (संवाद:)
15: मानवताधर्मः। (पद्यम्)
15.1: अभ्यासपत्रम् - ४।
15.2: णिजन्ताः (प्रयोजकाः)।
15.3: सङ्ख्याविश्वम्।
16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
Chapter 17: संवादकौशलम्
Chapter 18.1: परिशिष्टम्
18.2: शब्दकोषः
Chapter 18.3: धातुरूपाणि
Chapter 18.4: अमरकोषः

Advertisements
Solutions for Chapter 3: सूक्तिसुधा। (पद्यम्)
Below listed, you can find solutions for Chapter 3 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 3 सूक्तिसुधा। (पद्यम्) भाषाभ्यासः [Pages 15 - 16]
श्लोकः 1
पूर्णवाक्येन उत्तरत।
का गुरूणां गुरुः ?
पूर्णवाक्येन उत्तरत।
किं राजसु न पूज्यते ?
पूर्णवाक्येन उत्तरत।
कः पशुः एव ?
माध्यमभाषया उत्तरत।
‘विद्या नाम नरस्य’ .... इति श्लोकाधारण विद्यायाः महत्त्वं लिखत।
जालरेखाचित्रं पूरयत
श्लोक: 2
मञ्जूषात: उचितं शब्दं चित्वा तालिकां पूरयत
नीतिनिपुणाः | ______ | ______ | वा| |
______ | समाविशतु | ______ | वा| |
______ | अचचैव | ______ | वा| |
(निन्दन्तु, गच्छतु, युगान्तरे, मरणम्, लक्ष्मी:, स्तुवन्तु ।)
सन्धिविग्रहं कुरुत।
मरणमस्तु ।
सन्धिविग्रहं कुरुत।
अद्यैव ।
माध्यमभाषया उत्तरत।
‘न्याय्यात्पथः प्रविचलन्ति पदं न धीराः।’ इति सूक्तिं स्पष्टीकुरुत।
श्लोक: 3
पूर्णवाक्येन उत्तरत ।
शुकसारिका: केन बध्यन्ते ?
पूर्णवाक्येन उत्तरत ।
के न बध्यन्ते ?
सन्धिविग्रहं कुरुत ।
बकास्तत्र
सन्धिविग्रहं कुरुत ।
आत्मनो मुखदोषेण
श्लोकः 4
पूर्णवाक्येन उत्तरत ।
रवे: रथस्य कति तुरगा: सन्ति ?
पूर्णवाक्येन उत्तरत ।
रवे: सारथिः कीदृशः अस्ति ?
सन्धिविग्रहं कुरुत।
रथस्यैकम् ।
सन्धिविग्रहं कुरुत।
सारथिरपि ।
मञ्जूषात: शब्द चित्वा तालिकां पूरयत ।
निरालम्बः | ______ |
______ | तुरगाः |
चरणविकल : | ______ |
______ | चक्रम् |
(मार्गः, सारथिः, एकम्, सप्त ।)
जालरेखाचित्रं पूरयत ।
माध्यमभाषया उत्तरत ।
‘क्रियासिद्धिः सत्त्वे भवति' इति सूर्यस्य उदाहरणेन स्पष्टीकुरुत ।
श्लोकः 5
पूर्णवाक्येन उत्तरत ।
का कार्यसाधिका भवति ?
पूर्णवाक्येन उत्तरत ।
कै: मत्तदन्तिन: बध्यन्ते ?
सन्धिविग्रहं कुरुत।
अल्पानामपि - ______
सन्धिविग्रहं कुरुत।
तृणैर्गुणत्वमापनर्बध्यन्ते - ______
माध्यमभाषया उत्तरत ।
‘संहतिः कार्यसाधिका’ इति सूक्तिं स्पष्टीकुरुत ।
श्लोक: 6
पूर्णवाक्येन उत्तरत।
साधवः किं न विस्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः किं स्मरन्ति ?
पूर्णवाक्येन उत्तरत।
नारिकेलाः भारं कुत्र वहन्ति ?
माध्यमभाषया उत्तरत ।
नारिकेला: नराणाम् उपकारं कथं स्मरन्ति ?
श्लोक: 7
एकवाक्येन उत्तरत।
नरः किं छिन्द्यात् ?
एकवाक्येन उत्तरत।
मनुजः किं भिन्द्यात् ?
श्लोकात् लिङ्लकारस्य रूपाणि चित्वा लिखत ।
माध्यमभाषया उत्तरत।
‘येन केन प्रकारेण’ इति उक्तिं स्पष्टीकुरुत।
समानार्थकशब्दान् लिखत ।
विद्या - ______
समानार्थकशब्दान् लिखत ।
पशुः - ______
समानार्थकशब्दान् लिखत।
धनम् - ______
समानार्थकशब्दान् लिखत ।
लक्ष्मीः - ______
समानार्थकशब्दान् लिखत ।
शुकः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
नभः - ______
समानार्थकशब्दान् लिखत ।
रविः - ______
समानार्थकशब्दान् लिखत ।
संहतिः - ______
समानार्थकशब्दान् लिखत ।
दन्ती - ______
समानार्थकशब्दान् लिखत ।
तोयम् - ______
समानार्थकशब्दान् लिखत ।
शिरः - ______
समानार्थकशब्दान् लिखत ।
साधवः - ______
समानार्थकशब्दान् लिखत ।
पटम् - ______
समानार्थकशब्दान् लिखत।
रासभः - ______
विरुद्धार्थकशब्दान् लिखत।
विदेशः × ......
विरुद्धार्थकशब्दान् लिखत ।
प्रच्छन्नम् x ______
विरुद्धार्थकशब्दान् लिखत ।
निन्दन्तु x ______
विरुद्धार्थकशब्दान् लिखत ।
अल्पम् x ______
विरुद्धार्थकशब्दान् लिखत।
उपकार × ______
विरुद्धार्थकशब्दान् लिखत ।
साधवः x ______
विरुद्धार्थकशब्दान् लिखत ।
रोहणम् x ______
Solutions for 3: सूक्तिसुधा। (पद्यम्)

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 3 - सूक्तिसुधा। (पद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 3 (सूक्तिसुधा। (पद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 3 सूक्तिसुधा। (पद्यम्) are सूक्तिसुधा।, परिशिष्टम्।, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।, व्याकरणवीथि [दशमी कक्षा].
Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions सूक्तिसुधा। (पद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 3, सूक्तिसुधा। (पद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.