Advertisements
Chapters
1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
3.1: अभ्यासपत्रम् - १।
3.2: व्यञ्जनान्ताः।
4: अमूल्यं कमलम्। (गद्यम्)
5: स एव परमाणुः। (संवादः)
6: युग्ममाला। (पद्यम्)
6.1: अभ्यासपत्रम् - २।
▶ 6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
7: संस्कृतनाट्यस्तबक :। (संवाद:)
8: वाचनप्रशंसा। (पद्यम्)
9: धेनोर्व्याघ्रः पलायते। (गद्यम्)
9.1: समासा:।
10: नदीसूक्तम्। (संवादः)
11: जटायुशौर्यम्। (पद्यम्)
12: आदिशङ्कराचार्यः। (गद्यम्)
12.1: अभ्यासपत्रम् - ३।
12.2: धातुसधित-विशेषणानि।
Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
13: चित्रकाव्यम्। (पद्यम्)
14: प्रतिपदं संस्कृतम्। (संवाद:)
15: मानवताधर्मः। (पद्यम्)
15.1: अभ्यासपत्रम् - ४।
15.2: णिजन्ताः (प्रयोजकाः)।
15.3: सङ्ख्याविश्वम्।
16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
Chapter 17: संवादकौशलम्
Chapter 18.1: परिशिष्टम्
18.2: शब्दकोषः
Chapter 18.3: धातुरूपाणि
Chapter 18.4: अमरकोषः

Advertisements
Solutions for Chapter 6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
Below listed, you can find solutions for Chapter 6.2 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 6.2 लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम् जिज्ञासापत्रम् [Pages 39 - 44]
धातवः(द्वितीय: समूह:)।
तालिकां पूरयत
धातवः | अर्थ : | लकार : | एकवचनम् | द्विवचनम् | बहुवचनम् |
ब्रू (२ उ.) | वदति | लङ् | ______ | अब्रूताम् | अब्रुवन् |
तालिकां पूरयत
धातवः | अर्थ : | लकार : | एकवचनम् | द्विवचनम् | बहुवचनम् |
दा (३ उ.) | यच्छति | लट् लोट् |
______ | ददाते ददते |
दत्तम् दत्त |
तालिकां पूरयत
धातवः | अर्थ : | लकार : | एकवचनम् | द्विवचनम् | बहुवचनम् |
भुज् (७ उ.) | खादति | लट् विधिलिङ् |
______ भुञ्जीत | भुञ्जाथे भुञ्जीयाताम् |
भुङ्ग्ध्वे ______ |
तालिकां पूरयत
धातवः | अर्थ : | लकार: | एकवचनम् | द्विवचनम् | बहुवचनम् |
ज्ञा (९ उ.प.) | अवगच्छति | लट् लोट् | जानीते ______ | जानाते जानावहै |
______ जानामहै |
तालिकां पूरयत
धातवः | अर्थ : | लकार: | एकवचनम् | द्विवचनम् | बहुवचनम् |
ग्रह (९ उ.) | स्वीकरोति | लट् | गृह्णामि | गृह्णीव: | ______ |
योग्यानि लट्रूपाणि योजयत
यशोदा दधि ______ ।
योग्यानि लट्रूपाणि योजयत
बालकः क्षुधया ______।
योग्यानि लट्रूपाणि योजयत
अहं भोजनम् ______ ।
योग्यानि लट्रूपाणि योजयत
कृष्ण : नरकासुरं ______ ।
योग्यानि लट्रूपाणि योजयत
वयं भगवन्तं ______ ।
योग्यानि लट्रूपाणि योजयत
हर : हिमालये ______।
योग्यानि लट्रूपाणि योजयत
मृगाः सिंहात् ______।
योग्यानि लट्रूपाणि योजयत
मातामही आपणात् शाकानि ______।
योग्यानि लट्रूपाणि योजयत।
ऋषयः नित्यं सात्त्विकमन्नं ______ ।
लिट्।
योग्य-लिट्रूपैः वाक्यानि पूरयत
कंसं कृष्ण : ______। (हन्)
योग्य-लिट्रूपैः वाक्यानि पूरयत
अप्सरसः स्वर्गे ______।(नृत्)
योग्य- लिट्रूपैः वाक्यानि पूरयत् ।
अर्जुन : बाणं ______ । (मुच्)
योग्य-लिट्रूपैः वाक्यानि पूरयत
पुरा ऋषयः हिमालये ______ (वस्)
योग्य-लिट्रूपैः वाक्यानि पूरयत
वाल्मीकि रामायणं ______।(रच्)
योग्य - लिट्रूपैः वाक्यानि पूरयत।
व्यासः महाभारतं ______ (कथ्) गणेशः च ______ (लिख्) ।
योग्य - लिट्रूपैः वाक्यानि पूरयत।
गन्धर्वाः दुर्योधनं ______। (बन्ध)
योग्य –लिट्रूपैः वाक्यानि पूरयत्)
लवकुशौ श्रीरामं ______। (वन्द्)
वाच्यपरिवर्तनम्।
वाच्यपरिवर्तनं कुरुत।
साधवः ईश्वरं नमन्ति।
वाच्यपरिवर्तनं कुरुत
हरि : भक्तान् रक्षति।
वाच्यपरिवर्तनं कुरुत।
ब्रह्मा विश्वं निर्माति।
वाच्यपरिवर्तनं कुरुत।
गर्दभेन भारः उद्यते।
वाच्यपरिवर्तनं कुरुत
पक्षिभि : नीडानि रच्यन्ते ।
वाच्यपरिवर्तनं कुरुत
विघ्नहर्ता मोदकौ खादति ।
Solutions for 6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.2 - लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 6.2 (लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 6.2 लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम् are धातवः(द्वितीय: समूह:)।, लिट्।, वाच्यपरिवर्तनम्।, परिशिष्टम्।, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।, व्याकरणवीथि [दशमी कक्षा].
Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम् exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 6.2, लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम् Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.