मराठी

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 2 - व्यसने मित्रपरीक्षा। (गद्यम्) [Latest edition]

Advertisements

Chapters

    0: सुगमसंस्कृतम् :।

    1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)

▶ 2: व्यसने मित्रपरीक्षा। (गद्यम्)

    3: सूक्तिसुधा। (पद्यम्)

    3.1: अभ्यासपत्रम् - १।

    3.2: व्यञ्जनान्ताः।

    4: अमूल्यं कमलम्। (गद्यम्)

    5: स एव परमाणुः। (संवादः)

    6: युग्ममाला। (पद्यम्)

    6.1: अभ्यासपत्रम् - २।

    6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्

    7: संस्कृतनाट्यस्तबक :। (संवाद:)

    8: वाचनप्रशंसा। (पद्यम्)

    9: धेनोर्व्याघ्रः पलायते। (गद्यम्)

    9.1: समासा:।

    10: नदीसूक्तम्। (संवादः)

    11: जटायुशौर्यम्। (पद्यम्)

    12: आदिशङ्कराचार्यः। (गद्यम्)

    12.1: अभ्यासपत्रम् - ३।

    12.2: धातुसधित-विशेषणानि।

   Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)

    13: चित्रकाव्यम्। (पद्यम्)

    14: प्रतिपदं संस्कृतम्। (संवाद:)

    15: मानवताधर्मः। (पद्यम्)

    15.1: अभ्यासपत्रम् - ४।

    15.2: णिजन्ताः (प्रयोजकाः)।

    15.3: सङ्ख्याविश्वम्।

    16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्

   Chapter 17: संवादकौशलम्

   Chapter 18.1: परिशिष्टम्

    18.2: शब्दकोषः

   Chapter 18.3: धातुरूपाणि

   Chapter 18.4: अमरकोषः

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 2 - व्यसने मित्रपरीक्षा। (गद्यम्) - Shaalaa.com
Advertisements

Solutions for Chapter 2: व्यसने मित्रपरीक्षा। (गद्यम्)

Below listed, you can find solutions for Chapter 2 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.


भाषाभ्यासः
भाषाभ्यासः [Pages 12 - 13]

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 2 व्यसने मित्रपरीक्षा। (गद्यम्) भाषाभ्यासः [Pages 12 - 13]

भाषाभ्यासः | Q 1. (अ) | Page 12

पूर्णवाक्येन उत्तरं लिखत ।
अरण्ये कौ निवसतः स्म?

भाषाभ्यासः | Q 1. (आ) | Page 12

पूर्णवाक्येन उत्तरं लिखत ।
काकः किम्‌ उपादिशत्‌ ?

भाषाभ्यासः | Q 1. (इ ) | Page 12

पूर्णवाक्येन उत्तरं लिखत ।
मृगः प्रत्यहं क्षेत्रं गत्वा किम्‌ अकरोत्‌ ?

भाषाभ्यासः | Q 1. (ई ) | Page 12

पूर्णवाक्येन उत्तरं लिखत ।
क्षुद्रबद्धिः कुत्र निभृतं स्थितः ?

भाषाभ्यासः | Q 1. (उ) | Page 12

पूर्णवाक्येन उत्तरं लिखत ।
शृगालः केन हतः ? 

भाषाभ्यासः | Q 2. (अ) | Page 12

कः क वदति? 

'वनेऽस्मिन्‌ एकं सस्यपूर्णं क्षेत्रमस्ति।'

भाषाभ्यासः | Q 2. (इ) | Page 12

कः क वदति ?
'मित्र, छिन्थि तावन्मम बन्धनम्‌ |'

भाषाभ्यासः | Q 2. ( ई) | Page 12

कः कं वदति?
'सः वज्वकः करस्ते ?'

भाषाभ्यासः | Q 3. (अ ) | Page 12

प्रश्रनिमांण करुत । 
शृगालः मृगेण सह मित्रताम्‌ एच्छत्‌ | 

भाषाभ्यासः | Q 3. (आ) | Page 12

प्रश्रनिमांण करुत ।
प्रदोषकाले मृगमन्विष्यन्‌ काकः कत्र उपस्थितः ।

भाषाभ्यासः | Q 3. (इ) | Page 12

प्रश्रनिमांण करुत ।
सः वृक्षस्य पृष्ठतः निभृतं स्थितः।

भाषाभ्यासः | Q 4. (अ) | Page 12

उत्तरपदं लिखत ।
काकोऽवदत्‌ = काकः + ______ | 

भाषाभ्यासः | Q 4. (आ) | Page 12

उत्तरपदं लिखत। 
मृगेणोक्तम्‌ = मृगेण + ______ | 

भाषाभ्यासः | Q 4. (इ) | Page 12

उत्तरपदं लिखत ।
जम्बृकोऽयम्‌ = जम्बूकः + ______ 

भाषाभ्यासः | Q 5. (अ) | Page 12

पूर्वपदं लिखत ।
मृगोऽब्रवीत्‌ = ______ + अब्रवीत्‌

भाषाभ्यासः | Q 5. (आ) | Page 12

पूर्वपदं लिखत ।
वातेनोदरम्‌ = ______ + उदरम्‌ ।

भाषाभ्यासः | Q 5. (इ) | Page 12

पूर्वपदं लिखत ।
मृतोऽसि =______ + असि।

भाषाभ्यासः | Q 6. अ) | Page 13

सूचनानुसारं कृती: कुरुत।

मृगः प्रत्यहं तत्र गत्वा सस्यम् अखादत्। (त्वान्त-अव्ययं निष्कासयत।)

भाषाभ्यासः | Q 6. आ) | Page 13

सूचनानुसारं कृती: कुरुत ।
मित्र छिन्धि तावन्मम बन्धनम्‌ । (लकारं लिखत ।) |

भाषाभ्यासः | Q 6. इ) | Page 13

सूचनानुसारं कृती: कुरुत ।
वयम्‌ आनन्देन एकत्र निवसामः ।(लटलकारस्थाने लङ्लकार योजयत।) 

भाषाभ्यासः | Q 6. ई) | Page 13

सूचनानुसारं कृती: कुरुत ।
त्वं पादान्स्तब्धीकृत्य तिष्ठ । (‘त्वं’ स्थाने ‘भवान्’ योजयत ।)

भाषाभ्यासः | Q 6. उ) | Page 13

सूचनानुसारं कृती: कुरुत।

भवानपि अपरिचितः एव आसीत्। (‘भवान्’ स्थाने ‘त्वं’ योजयत।)

भाषाभ्यासः | Q 6. ऊ) | Page 13

सूचनानुसारं कृती: कुरुत।

त्वं सत्वरं पलायिष्यसे। ('त्वं' स्थाने "भवान्‌" योजयत।)

भाषाभ्यासः | Q 7. | Page 13

स्तम्भमेलनं कुरुत।

विशेषणम्‌  विशेष्यम्‌
दृढः लगुडेन
क्षिप्तेन दिने
एकस्मिन्‌ मृगः
लगुडहस्तः बन्धः
  क्षत्रपतिः
भाषाभ्यासः | Q 8. | Page 13

जालरेखाचित्रं पूरयत ।

भाषाभ्यासः | Q 9. 1 | Page 13

तालिकां पूरयत ।

वक्त्रा संवादं मेलयत
जम्बूकः मृगः
______ ______
______ ______

(मञ्जूषा - त्रायस्व माम्‌, दर्शयामि त्वाम्‌, दृढोऽयं बन्धः, छिन्धि मम बन्धनम्‌)

भाषाभ्यासः | Q 9.2 | Page 13

तालिकां पूरयत ।

वक्त्रा संवादं मेलयत
मृगः काकः
______ ______
______ ______

(मञ्जूषा - अलं विवादेन, कोऽयं द्वितीयः ?, (एवमस्तु, अस्मत्सख्यम्‌ इच्छति।)

भाषाभ्यासः | Q 10. (अ) | Page 13

माध्यमभाषया उत्तरत।

'स नरः शत्रुनन्दनः' इति वचनं कथायाः आधारेण स्पष्टीकरुत।

भाषाभ्यासः | Q 10. (आ) | Page 13

माध्यमभाषया उत्तरत।

काकेन कः उपायः उक्तः?

भाषाभ्यासः | Q 11. (अ) | Page 13

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
अरण्ये मृगः काकः च स्नेहेन निवसतः ।

भाषाभ्यासः | Q 11. (आ) | Page 13

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
जम्बूकः तेन सह मृगस्य निवासस्थानं गतः ।

भाषाभ्यासः | Q 11. (इ) | Page 13

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मृगमन्विष्यन् काक: तत्र उपस्थितः ।

भाषाभ्यासः | Q 12. 1 | Page 13

विरुद्धर्थकशब्दं लिखत ।
दृढः - ______

भाषाभ्यासः | Q 12.2 | Page 13

विरुद्धार्थकशब्दं लिखत ।
मैत्री - ______

भाषाभ्यासः | Q 12.3 | Page 13

विरुद्धार्थकशब्दं लिखत ।
बद्धः - ______

भाषाभ्यासः | Q 12.4 | Page 13

विरुद्धार्थकशब्द लिखत ।
प्रभूतम् - ______

Solutions for 2: व्यसने मित्रपरीक्षा। (गद्यम्)

भाषाभ्यासः
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 2 - व्यसने मित्रपरीक्षा। (गद्यम्) - Shaalaa.com

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 2 - व्यसने मित्रपरीक्षा। (गद्यम्)

Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 2 (व्यसने मित्रपरीक्षा। (गद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.

Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.

Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 2 व्यसने मित्रपरीक्षा। (गद्यम्) are व्यसने मित्रपरीक्षा।, परिशिष्टम्।​, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।​, व्याकरणवीथि [दशमी कक्षा].

Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions व्यसने मित्रपरीक्षा। (गद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.

Get the free view of Chapter 2, व्यसने मित्रपरीक्षा। (गद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×