मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।मृगमन्विष्यन् काक: तत्र उपस्थितः । - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मृगमन्विष्यन् काक: तत्र उपस्थितः ।

एका वाक्यात उत्तर

उत्तर

मृगमन्विष्यन् करटः / अरिष्टः / बलिपुष्टः / सकृत्प्रज: तत्र उपस्थितः।

shaalaa.com
अमरकोष:।​
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 2: व्यसने मित्रपरीक्षा। (गद्यम्‌) - भाषाभ्यासः [पृष्ठ ११]

APPEARS IN

बालभारती Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
पाठ 2 व्यसने मित्रपरीक्षा। (गद्यम्‌)
भाषाभ्यासः | Q 7. (इ) | पृष्ठ ११
बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 2 व्यसने मित्रपरीक्षा। (गद्यम्)
भाषाभ्यासः | Q 11. (इ) | पृष्ठ १३

संबंधित प्रश्‍न

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।

शनैः विद्या शनैः वित्तं शनैः पर्वतमूर्धनि ।
शनैः कन्थाः शनैः पन्थाः पञ्च एतानि शनैः शनैः। ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूपालः पृथुवैन्यः नाम धरायाः प्रथमः अभिषिक्तः सम्राट्‌ ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
अरण्ये मृगः काकः च स्नेहेन निवसतः ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
जम्बूकः तेन सह मृगस्य निवासस्थानं गतः ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
नूनं स: सुगतः एव अधिकतम मूल्यं दद्यात् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
तडागे शिशिर-ऋतौ एकं पद्यं व्यकसत् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
विपुलं धनं प्राप्नुयाम् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
धेनुः तु वास्तविकी एव ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
मम उत्तमाङ्गम् उपचारपट्टिकाभिः विभूषितम् ।


संस्कृतभाषा मम ______ भाषा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×