मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।नूनं स: सुगतः एव अधिकतम मूल्यं दद्यात् । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
नूनं स: सुगतः एव अधिकतम मूल्यं दद्यात् ।

एका वाक्यात उत्तर

उत्तर

नूनं स: बुद्धः / सर्वज्ञः / धर्मराजः / तथागत: एव अधिकतम मूल्यं दद्यात्।

shaalaa.com
अमरकोष:।​
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: अमूल्यं कमलम्। (गद्यम्) - भाषाभ्यास : [पृष्ठ २६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 4 अमूल्यं कमलम्। (गद्यम्)
भाषाभ्यास : | Q 9. (अ) | पृष्ठ २६

संबंधित प्रश्‍न

पद्यांशं पठित्वा जालरेखाचित्रं पूरयत ।

शनैः विद्या शनैः वित्तं शनैः पर्वतमूर्धनि ।
शनैः कन्थाः शनैः पन्थाः पञ्च एतानि शनैः शनैः। ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूमिः स्त्रीरूपं धृत्वा प्रकटिता ।


अमरकोषात्‌ शब्द्‌ प्रयुज्य वाक्य पुनर्लिखत ।
भूपालः पृथुवैन्यः नाम धरायाः प्रथमः अभिषिक्तः सम्राट्‌ ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
अरण्ये मृगः काकः च स्नेहेन निवसतः ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
जम्बूकः तेन सह मृगस्य निवासस्थानं गतः ।


अमरकोषात् समानार्थकं शब्द योजयित्वा वाक्यं पुनर्लिखत ।
मृगमन्विष्यन् काक: तत्र उपस्थितः ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
तडागे शिशिर-ऋतौ एकं पद्यं व्यकसत् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
विपुलं धनं प्राप्नुयाम् ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
धेनुः तु वास्तविकी एव ।


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
मम उत्तमाङ्गम् उपचारपट्टिकाभिः विभूषितम् ।


संस्कृतभाषा मम ______ भाषा।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×