Advertisements
Chapters
1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
3.1: अभ्यासपत्रम् - १।
3.2: व्यञ्जनान्ताः।
▶ 4: अमूल्यं कमलम्। (गद्यम्)
5: स एव परमाणुः। (संवादः)
6: युग्ममाला। (पद्यम्)
6.1: अभ्यासपत्रम् - २।
6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
7: संस्कृतनाट्यस्तबक :। (संवाद:)
8: वाचनप्रशंसा। (पद्यम्)
9: धेनोर्व्याघ्रः पलायते। (गद्यम्)
9.1: समासा:।
10: नदीसूक्तम्। (संवादः)
11: जटायुशौर्यम्। (पद्यम्)
12: आदिशङ्कराचार्यः। (गद्यम्)
12.1: अभ्यासपत्रम् - ३।
12.2: धातुसधित-विशेषणानि।
Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
13: चित्रकाव्यम्। (पद्यम्)
14: प्रतिपदं संस्कृतम्। (संवाद:)
15: मानवताधर्मः। (पद्यम्)
15.1: अभ्यासपत्रम् - ४।
15.2: णिजन्ताः (प्रयोजकाः)।
15.3: सङ्ख्याविश्वम्।
16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
Chapter 17: संवादकौशलम्
Chapter 18.1: परिशिष्टम्
18.2: शब्दकोषः
Chapter 18.3: धातुरूपाणि
Chapter 18.4: अमरकोषः

Advertisements
Solutions for Chapter 4: अमूल्यं कमलम्। (गद्यम्)
Below listed, you can find solutions for Chapter 4 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 4 अमूल्यं कमलम्। (गद्यम्) भाषाभ्यास : [Page 26]
पूर्णवाक्येन उत्तरं लिखत
सुदासः कः आसीत् ?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कीदृशम्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?
पूर्णवाक्येन उत्तरं लिखत ।
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?
पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?
माध्यमभाषया उत्तरत।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत।
सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?
क: कं वदति?
‘भद्र, भगवान् सुगतः सम्प्रत्येतस्मिन्नगरे वसति ।’
क: कं वदति?
‘अहं दश सुवर्णनाणकानि यच्छामि ।’
क: कं वदति?
‘एष महाभागः एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति ।’
क: कं वदति?
‘वत्स, किमिच्छसि ?’
क: कं वदति?
‘नमो भगवते ।’
प्रश्ननिर्माणं कुरुत।
सुगत एवाधिकतम मूल्यं मह्यं दद्यात् ।
प्रश्ननिर्माणं कुरुत।
भगवत: वदनं धाम्ना राजते स्म ।
सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः
सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्
सन्धिविग्रहं कुरुत ।
सोऽवदत्
सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।
समानार्थकशब्दान् लिखत ।
तडागः - ______
समानार्थकशब्दान् लिखत ।
नौरजम् - ______
समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______
समानार्थकशब्दान् लिखत ।
अर्णवः - ______
समानार्थकशब्दान् लिखत ।
धनवान् - ______
विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______
विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______
विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
विपुलम् | श्रेष्ठी |
श्रीमान् | धाम्ना |
अनल्पेन | लोचनाभ्याम् |
निरिच्छ: | सार्थवाहः |
धनवान् | धनम् |
अधिकतमम् | सुदासः |
प्रसादवर्षिभ्याम् | नीरजम् |
हस्तस्थम् | मूल्यम् |
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
नूनं स: सुगतः एव अधिकतम मूल्यं दद्यात् ।
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
तडागे शिशिर-ऋतौ एकं पद्यं व्यकसत् ।
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
विपुलं धनं प्राप्नुयाम् ।
सूचनानुसारं कृतीः कुरुत ।
तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)
सूचनानुसारं कृती: कुरुत ।
त्वं किम् इच्छसि ? (त्वम्’ इत्यस्य स्थाने ‘भवान्’ इति योजयत ।)
सूचनानुसारं कृती: कुरुत।
मे आत्मा कृतार्थतां लभताम्। (लङ्लकारे वाक्यं परिवर्तयत।)
सूचनानुसारं कृती: कुरुत।
शिशिर-ऋतौ पद्यं व्यकसत्। (बहुवचने लिखत।)
सूचनानुसारं कृती: कुरुत ।
सुदासः सुगतचरणाभ्यां कमलं समर्पितवान् । (वाच्यपरिवर्तनं कुरुत ।)
सूचनानुसारं कृती: कुरुत ।
अहं विपुलं धनं प्राप्नुयाम् । (लकारं लिखत ।)
Solutions for 4: अमूल्यं कमलम्। (गद्यम्)

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 4 - अमूल्यं कमलम्। (गद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 4 (अमूल्यं कमलम्। (गद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 4 अमूल्यं कमलम्। (गद्यम्) are अमूल्यं कमलम्।, परिशिष्टम्।, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।, व्याकरणवीथि [दशमी कक्षा].
Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions अमूल्यं कमलम्। (गद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 4, अमूल्यं कमलम्। (गद्यम्) Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.