Advertisements
Advertisements
प्रश्न
समानार्थकशब्दान् लिखत ।
नौरजम् - ______
उत्तर
नौरजम् - पद्मम, सरसिजम, कमलम्, सहस्रपत्रम्, शतपत्रम्, कुशेशयम्।
APPEARS IN
संबंधित प्रश्न
सूचनानुसारं कृतीः कुरुत ।
तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कीदृशम्?
पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?
पूर्णवाक्येन उत्तरं लिखत ।
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?
पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?
माध्यमभाषया उत्तरत।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?
माध्यमभाषया उत्तरत।
सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?
क: कं वदति?
‘एष महाभागः एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति ।’
क: कं वदति?
‘वत्स, किमिच्छसि ?’
क: कं वदति?
‘नमो भगवते ।’
सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः
सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्
सन्धिविग्रहं कुरुत ।
सोऽवदत्
सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।
समानार्थकशब्दान् लिखत ।
तडागः - ______
समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______
समानार्थकशब्दान् लिखत ।
अर्णवः - ______
समानार्थकशब्दान् लिखत ।
धनवान् - ______
विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______
विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______
विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______
मेलनं कुरुत।
विशेषणम् | विशेष्यम् |
विपुलम् | श्रेष्ठी |
श्रीमान् | धाम्ना |
अनल्पेन | लोचनाभ्याम् |
निरिच्छ: | सार्थवाहः |
धनवान् | धनम् |
अधिकतमम् | सुदासः |
प्रसादवर्षिभ्याम् | नीरजम् |
हस्तस्थम् | मूल्यम् |