मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

समानार्थकशब्दान् लिखत ।नौरजम् - ______ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

समानार्थकशब्दान् लिखत ।
नौरजम् - ______ 

एक शब्द/वाक्यांश उत्तर

उत्तर

नौरजम् -  पद्मम, सरसिजम, कमलम्, सहस्रपत्रम्, शतपत्रम्, कुशेशयम्।

shaalaa.com
अमूल्यं कमलम्।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 4: अमूल्यं कमलम्। (गद्यम्) - भाषाभ्यास : [पृष्ठ २६]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 4 अमूल्यं कमलम्। (गद्यम्)
भाषाभ्यास : | Q 6.2 | पृष्ठ २६

संबंधित प्रश्‍न

सूचनानुसारं कृतीः कुरुत ।

तयोः विवादं श्रुत्वा सुदासो व्यमृशत्।
(पूर्वकालवाचक-त्वान्त-अव्ययं निष्कासयत।)


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कदा व्यकसत्?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं कीदृशम्?


पूर्णवाक्येन उत्तरं लिखत ।
पद्यं विक्रेतुं सुदासः कुत्र स्थितः?


पूर्णवाक्येन उत्तरं लिखत
श्रेष्ठी कमलार्थ कियत् मूल्यं दातुम् इच्छति?


पूर्णवाक्येन उत्तरं लिखत ।
महात्मा कुत्र उपविष्टः आसीत् ?


माध्यमभाषया उत्तरत।

सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत ।
सुदासः किमर्थं कमल विक्रेतुं न इच्छति?


माध्यमभाषया उत्तरत।

सुदासः सुगतचरणाभ्यां कमलं किमर्थं समर्पितवान्?


क: कं वदति?
‘एष महाभागः एकं सुवर्णनाणकम् एतस्यार्थे दातुमिच्छति ।’ 


क: कं वदति?
‘वत्स, किमिच्छसि ?’


क: कं वदति?
‘नमो भगवते ।’


सन्धिविग्रहं कुरुत ।
कश्चिदुद्यानपालः


सन्धिविग्रहं कुरुत ।
चरणयोरय॑म्


सन्धिविग्रहं कुरुत ।
सोऽवदत्


सन्धिविग्रहं कुरुत ।
इत्यब्रवीत् ।


समानार्थकशब्दान् लिखत ।
तडागः - ______ 


समानार्थकशब्दान् लिखत ।
सार्थवाहः - ______ 


समानार्थकशब्दान् लिखत ।
अर्णवः - ______


समानार्थकशब्दान् लिखत ।
धनवान् - ______


विरुद्धार्थकशब्दान् लिखत ।
विपुलम् x ______


विरुद्धार्थकशब्दान् लिखत ।
बहुमूल्यम् x ______


विरुद्धार्थकशब्दान् लिखत ।
क्रेतुम् x ______


मेलनं कुरुत।

विशेषणम् विशेष्यम्
विपुलम् श्रेष्ठी
श्रीमान् धाम्ना
अनल्पेन लोचनाभ्याम्
निरिच्छ: सार्थवाहः
धनवान् धनम्
अधिकतमम् सुदासः
प्रसादवर्षिभ्याम् नीरजम्
हस्तस्थम् मूल्यम्

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×