Advertisements
Chapters
1: आद्यकृषक : पृथुवैन्यः। (गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
▶ 3.1: अभ्यासपत्रम् - १।
3.2: व्यञ्जनान्ताः।
4: अमूल्यं कमलम्। (गद्यम्)
5: स एव परमाणुः। (संवादः)
6: युग्ममाला। (पद्यम्)
6.1: अभ्यासपत्रम् - २।
6.2: लकारजगत्। (अ) धातवः (द्वितीय : समूह:) (ब) लिट् (क) वाच्यपरिवर्तनम्
7: संस्कृतनाट्यस्तबक :। (संवाद:)
8: वाचनप्रशंसा। (पद्यम्)
9: धेनोर्व्याघ्रः पलायते। (गद्यम्)
9.1: समासा:।
10: नदीसूक्तम्। (संवादः)
11: जटायुशौर्यम्। (पद्यम्)
12: आदिशङ्कराचार्यः। (गद्यम्)
12.1: अभ्यासपत्रम् - ३।
12.2: धातुसधित-विशेषणानि।
Chapter 12.3: शतृ-शानच्-प्रत्ययान्तानि (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
13: चित्रकाव्यम्। (पद्यम्)
14: प्रतिपदं संस्कृतम्। (संवाद:)
15: मानवताधर्मः। (पद्यम्)
15.1: अभ्यासपत्रम् - ४।
15.2: णिजन्ताः (प्रयोजकाः)।
15.3: सङ्ख्याविश्वम्।
16: लेखनकौशलम् - वाक्यरचना, संस्कृतानुवादः, निबन्धलेखनम्, चित्रवर्णनम्
Chapter 17: संवादकौशलम्
Chapter 18.1: परिशिष्टम्
18.2: शब्दकोषः
Chapter 18.3: धातुरूपाणि
Chapter 18.4: अमरकोषः

Advertisements
Solutions for Chapter 3.1: अभ्यासपत्रम् - १।
Below listed, you can find solutions for Chapter 3.1 of Maharashtra State Board Balbharati for Sanskrit - Amod 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board 3.1 अभ्यासपत्रम् - १। अभ्यासपत्रम् [Pages 17 - 18]
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
स्तवनं तु मानवस्यैव भवेत् ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता ।
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
क्षेत्रपति: मृगं बन्धनात् व्यमुञ्चत्।
उचितं पर्यायं चित्वा लिखत ।
शृगालः स्वार्थहेतुना ______ सह मैत्रम् ऐच्छत् ।
मृगेण
काकेन
उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।
प्रयोजनम्
मनोरथम्
उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।
पर्जन्यानन्तरम्
शीतकालानन्तरम्
उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।
कृशा
सुदृढा:
क्रमेण योजयत ।
१. क्षेत्रे बीजानां वपनम्
२. भूमेः उर्वरीकरणम् ।
३. जलव्यवस्थापनम् ।
४. नदीमार्गस्य अवरोधनम् ।
क्रमेण योजयत ।
१. भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशा : अशक्ताः च ।
२. पुरोहितेन उपाय : कथितः ।
३. तत् दृष्ट्वा राजा चिन्ताकुलः जातः
४. एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत् ।
क्रमेण योजयत ।
१. पुरोहितस्य उपदेशकथनम्
२. पृथुभूपस्य धनुःसज्जीकरणम् ।
३. भूमे : कृषिकार्यस्य उपदेशनम्
४. भूमेः स्त्रीरूपं धृत्वा प्रकटनम्
क्रमेण योजयत।
- मृगकाकयोः स्नेहेन निवासः।
- काकस्य उपदेशः।
- मृगकाकशृगालानाम् एकतर निवासः।
- शृगालस्य मृगेण सह मित्रता।
क्रमेण योजयत ।
१. क्षेत्रपतिना पाशयोजनम् ।
२. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम् ।
३. मृगस्य पाशबन्धनम् ।
४. मृगस्य प्रत्यहं क्षेत्रं गमनम् ।
क्रमेण योजयत ।
१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।
रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
पुरुष : ______ भिन्द्यात् ______ छिन्द्यात् रासभरोहणं कुर्यात् ।
येन केन ______ (सः) ______ पुरुषः भवेत्।
रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते ।
(यत:) ______ सर्वार्थसाधनम् ।
समासविग्रहं कुरुत-
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
चिन्ताकुल : | ______ | ______ |
समासविग्रहं कुरुत-
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
धनधान्यपुष्पफलानि | ______ | ______ |
समासविग्रहं कुरुत-
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
चोरलुण्ठकेभ्य: भयम् | ______ | ______ |
समासविग्रहं कुरुत-
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
प्रजाहितदक्षः | ______ | ______ |
समासविग्रहं कुरुत।
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
जलव्यवस्थापनम् | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
विविधबीजानि | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
क्षुद्रबुद्धिः | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
मृगशृगालौ | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
अपरिचितः | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
क्षेत्रपति: | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
लगुडहस्तः | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
विद्याविहीनः | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
नीतिनिपुणः | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
शुकसारिका: | ______ | ______ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
भुजगयमिता: | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
चरणविकल: | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
क्रियासिद्धिः | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
सकोपम् | ______ | _____ |
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
प्रयागक्षेत्रम् | ______ | _____ |
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______
तस्य प्रजाजनाः परस्परं वादविवादं कुर्वन्ति ।
तस्य प्रजाजनाः पशुवत् जीवन्ति ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
वेनभूपः दुःशासकः आसीत्
भूमि : स्वभावेन कृपणा आसीत्
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______
स : शत्रुं हन्तुम् इच्छति स्म
स : धनधान्यादि सर्वं वस्तुजातं वसुन्धरायाः प्राप्तुम् इच्छति स्म।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
पृथुभूपस्य प्रजाजनाः सन्तुष्टाः अभवन् यतः ______
ते प्रभूतं धान्यम् अलभन्त
ते प्रभूतं सुवर्णम् अलभन्त
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______
शृगालः मृगमांसं खादितुम् इच्छति ।
शृगालः मृगे स्निह्यति ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत -
जम्बूकः मनसि आनन्दितः यतः ______।
मृगः पाशैः बद्धः
जम्बूकस्य अन्येन सह मित्रता अभवत्
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
क्षेत्रपति : मृगं बन्धनात् व्यमुञ्चत् यतः ______
स : ‘मृग : मृतः' इति चिन्तितवान्
पाशबद्धं मृगं दृष्ट्वा तस्य हृदयं करुणया अद्रवत्
Solutions for 3.1: अभ्यासपत्रम् - १।

Balbharati solutions for Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 3.1 - अभ्यासपत्रम् - १।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board 3.1 (अभ्यासपत्रम् - १।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit - Amod 10 Standard SSC Maharashtra State Board chapter 3.1 अभ्यासपत्रम् - १। are अभ्यासपत्रम् - १।, परिशिष्टम्।, शब्दकोष:।, धातुरुपाणि।, अमरकोष:।, व्याकरणवीथि [दशमी कक्षा].
Using Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम् - १। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit - Amod 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 3.1, अभ्यासपत्रम् - १। Sanskrit - Amod 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit - Amod 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.