मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

क्रमेण योजयत। 1. मृगकाकयोः स्नेहेन निवासः। 2. काकस्य उपदेशः। 3. मृगकाकशृगालानाम्‌ एकतर निवासः। 4. शृगालस्य मृगेण सह मित्रता। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

क्रमेण योजयत।

  1. मृगकाकयोः स्नेहेन निवासः।
  2. काकस्य उपदेशः।
  3. मृगकाकशृगालानाम्‌ एकतर निवासः।
  4. शृगालस्य मृगेण सह मित्रता।
लघु उत्तर

उत्तर

  1. मृगकाकयोः स्नेहेन निवासः।
  2. शृगालस्य मृगेण सह मित्रता।
  3. काकस्य उपदेशः।
  4. मृगकाकशृगालानाम् एकत्र निवासः।
shaalaa.com
अभ्यासपत्र​म् - १।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [पृष्ठ १७]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 3. (ई) | पृष्ठ १७

संबंधित प्रश्‍न

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता । 


वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।

क्षेत्रपति: मृगं बन्धनात् व्यमुञ्चत्।


उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।


उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।


उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।


क्रमेण योजयत ।
१. पुरोहितस्य उपदेशकथनम्
२. पृथुभूपस्य धनुःसज्जीकरणम् ।
३. भूमे : कृषिकार्यस्य उपदेशनम्
४. भूमेः स्त्रीरूपं धृत्वा प्रकटनम्


क्रमेण योजयत ।

१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______


लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः


लकारं लिखत 
पादानस्त्धीकृत्य तिष्ठ । 


लकारं लिखत 
लक्ष्मीः समाविशतु गच्छतु वा ।


विग्रहवाक्याणां समासनामभिः मेलनं करुत । 

  समासविग्रहः समासनाम'
1  चिन्तया आकुलः षष्ठौ तत्पुरुषः.
2 धनं च धान्यानि चपुष्पाणि च फलानि च पञ्चमी तत्पुरुषः
3 चोरलुण्ठकेभ्यः भयम्‌ इतरेतरःद्रन्द्रः
4

प्रजाहिते दक्षः

तृतीया - तत्पुरुष
5  जलस्य व्यवस्थापनम्‌ कर्मधारयः
6 प्रयागं नाम क्षेत्रम्‌ सप्तमी -तत्पुरुषः

विग्रहवाक्याणां समासनामभिः मेलनं करुत । 

  समासविग्रहः समासनाम'
1 मृगः च शगालः च सप्तमी तत्पुरुषः
2 क्षुद्रा बुद्धिः यस्य सः कर्मधारयः
3 विद्यया विहीनः अव्ययीभावः
4 नीत्यां निपुणाः तृतीया-तत्पुरुषः
5 अहनि अहनि बहुव्रीहिः
6 विविधानि बीजानि इतरेतदद्वन्द्व

विग्रहवाक्याणां समासनामभिः मेलनं करुत। 

  समासविग्रहः समासनाम
न परिचितः षष्ठी-तत्पुरुषः
लगुडं हस्ते यस्य सः बहुव्रीहिः
शुकाः च सारिकाः च इतरेतरद्वन्द्वः
क्षेत्राणां पतिः नञ्‌-तत्पुरुषः

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत 
त्व धनुः ______ । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत्‌ ______ ।


योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।


योग्यं वाच्यपर्यायं चिनुत।

अहं शब्दं करोमि। 


धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×