Advertisements
Advertisements
प्रश्न
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
पर्याय
वेनभूपः दुःशासकः आसीत्
भूमि : स्वभावेन कृपणा आसीत्
MCQ
रिकाम्या जागा भरा
उत्तर
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः वेनभूपः दुःशासकः आसीत्
shaalaa.com
अभ्यासपत्रम् - १।
या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?