Advertisements
Advertisements
प्रश्न
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
विकल्प
वेनभूपः दुःशासकः आसीत्
भूमि : स्वभावेन कृपणा आसीत्
MCQ
रिक्त स्थान भरें
उत्तर
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः वेनभूपः दुःशासकः आसीत्
shaalaa.com
अभ्यासपत्रम् - १।
क्या इस प्रश्न या उत्तर में कोई त्रुटि है?