मराठी
महाराष्ट्र राज्य शिक्षण मंडळएस.एस.सी (इंग्रजी माध्यम) इयत्ता १० वी

क्रमेण योजयत । १. मृगः पार्शबंद्धः । २. मृग : सस्यम् अखादत् । ३. जम्बूक : मनसि आनन्दितः । ४. क्षेत्रपतिना पाश : योजितः । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

क्रमेण योजयत ।

१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।

थोडक्यात उत्तर

उत्तर

(1) मृगः सस्यम् अखादत्  । 
(2) क्षेत्रपतिना पाश : योजितः । 
(3) मृगः पाशैर्बद्ध :  । 
(4) जम्बूक : मनसि आनन्दितः।

shaalaa.com
अभ्यासपत्र​म् - १।
  या प्रश्नात किंवा उत्तरात काही त्रुटी आहे का?
पाठ 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [पृष्ठ १७]

APPEARS IN

बालभारती Sanskrit - Amod 10 Standard SSC Maharashtra State Board
पाठ 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 3. (ऊ ) | पृष्ठ १७

संबंधित प्रश्‍न

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
स्तवनं तु मानवस्यैव भवेत्


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता । 


उचितं पर्यायं चित्वा लिखत ।
शृगालः स्वार्थहेतुना ______ सह मैत्रम् ऐच्छत् । 


उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।


उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।


क्रमेण योजयत ।
१. पुरोहितस्य उपदेशकथनम्
२. पृथुभूपस्य धनुःसज्जीकरणम् ।
३. भूमे : कृषिकार्यस्य उपदेशनम्
४. भूमेः स्त्रीरूपं धृत्वा प्रकटनम्


क्रमेण योजयत ।

१. क्षेत्रपतिना पाशयोजनम् ।
२. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम् ।
३. मृगस्य पाशबन्धनम् ।
४. मृगस्य प्रत्यहं क्षेत्रं गमनम् ।


रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
पुरुष : ______ भिन्द्यात् ______ छिन्द्यात् रासभरोहणं कुर्यात् ।
येन केन ______  (सः) ______ पुरुषः भवेत्।


रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते । 
(यत:) ______ सर्वार्थसाधनम् ।   


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कल्याणकारी ______ ______

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
पृथुभूपस्य प्रजाजनाः सन्तुष्टाः अभवन् यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत -

जम्बूकः मनसि आनन्दितः यतः ______।


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
क्षेत्रपति : मृगं बन्धनात् व्यमुञ्चत् यतः ______


लकारं लिखत 
पादानस्त्धीकृत्य तिष्ठ । 


लकारं लिखत 
लक्ष्मीः समाविशतु गच्छतु वा ।


विग्रहवाक्याणां समासनामभिः मेलनं करुत । 

  समासविग्रहः समासनाम'
1 मृगः च शगालः च सप्तमी तत्पुरुषः
2 क्षुद्रा बुद्धिः यस्य सः कर्मधारयः
3 विद्यया विहीनः अव्ययीभावः
4 नीत्यां निपुणाः तृतीया-तत्पुरुषः
5 अहनि अहनि बहुव्रीहिः
6 विविधानि बीजानि इतरेतदद्वन्द्व

विग्रहवाक्याणां समासनामभिः मेलनं करुत। 

  समासविग्रहः समासनाम
न परिचितः षष्ठी-तत्पुरुषः
लगुडं हस्ते यस्य सः बहुव्रीहिः
शुकाः च सारिकाः च इतरेतरद्वन्द्वः
क्षेत्राणां पतिः नञ्‌-तत्पुरुषः

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत 
त्व धनुः ______ । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत्‌ ______ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत-
भवान्‌ अपि अपरिचितः एव ______।


योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।


योग्यं वाच्यपर्यायं चिनुत।

अहं शब्दं करोमि। 


धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।


त्वम्‌ आत्मानं मृतवत्‌ ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×