Advertisements
Advertisements
प्रश्न
क्रमेण योजयत ।
१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।
उत्तर
(1) मृगः सस्यम् अखादत् ।
(2) क्षेत्रपतिना पाश : योजितः ।
(3) मृगः पाशैर्बद्ध : ।
(4) जम्बूक : मनसि आनन्दितः।
APPEARS IN
संबंधित प्रश्न
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
स्तवनं तु मानवस्यैव भवेत् ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता ।
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
क्षेत्रपति: मृगं बन्धनात् व्यमुञ्चत्।
उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।
उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।
क्रमेण योजयत ।
१. पुरोहितस्य उपदेशकथनम्
२. पृथुभूपस्य धनुःसज्जीकरणम् ।
३. भूमे : कृषिकार्यस्य उपदेशनम्
४. भूमेः स्त्रीरूपं धृत्वा प्रकटनम्
क्रमेण योजयत।
- मृगकाकयोः स्नेहेन निवासः।
- काकस्य उपदेशः।
- मृगकाकशृगालानाम् एकतर निवासः।
- शृगालस्य मृगेण सह मित्रता।
रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते ।
(यत:) ______ सर्वार्थसाधनम् ।
समासविग्रहं कुरुत
समस्तपदम् | विग्रहवाक्यम् | समासनाम |
कल्याणकारी | ______ | ______ |
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______
उचितं कारणं चित्वा वाक्यं पुनर्लिखत -
जम्बूकः मनसि आनन्दितः यतः ______।
लकारं लिखत
सर्वं वस्तुजातं वसुन्धरायाः उद्र एव वर्तते ।
लकारं लिखत
अहं प्रसन्ना भविष्यामि |
लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः ।
लकारं लिखत
पादानस्त्धीकृत्य तिष्ठ ।
लकारं लिखत
लक्ष्मीः समाविशतु गच्छतु वा ।
विग्रहवाक्याणां समासनामभिः मेलनं करुत।
समासविग्रहः | समासनाम | |
१ | न परिचितः | षष्ठी-तत्पुरुषः |
२ | लगुडं हस्ते यस्य सः | बहुव्रीहिः |
३ | शुकाः च सारिकाः च | इतरेतरद्वन्द्वः |
४ | क्षेत्राणां पतिः | नञ्-तत्पुरुषः |
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्व धनुः ______ ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत-
भवान् अपि अपरिचितः एव ______।
योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।
धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।
त्वम् आत्मानं मृतवत् ______।