English

क्रमेण योजयत । १. मृगः पार्शबंद्धः । २. मृग : सस्यम् अखादत् । ३. जम्बूक : मनसि आनन्दितः । ४. क्षेत्रपतिना पाश : योजितः । - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

क्रमेण योजयत ।

१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।

Answer in Brief

Solution

(1) मृगः सस्यम् अखादत्  । 
(2) क्षेत्रपतिना पाश : योजितः । 
(3) मृगः पाशैर्बद्ध :  । 
(4) जम्बूक : मनसि आनन्दितः।

shaalaa.com
अभ्यासपत्र​म् - १।
  Is there an error in this question or solution?
Chapter 3.1: अभ्यासपत्रम् - १। - अभ्यासपत्रम् [Page 17]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 3.1 अभ्यासपत्रम् - १।
अभ्यासपत्रम् | Q 3. (ऊ ) | Page 17

RELATED QUESTIONS

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता । 


उचितं पर्यायं चित्वा लिखत ।
शृगालः स्वार्थहेतुना ______ सह मैत्रम् ऐच्छत् । 


उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।


उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।


उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।


क्रमेण योजयत ।
१. भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशा : अशक्ताः च ।
२. पुरोहितेन उपाय : कथितः ।
३. तत् दृष्ट्वा राजा चिन्ताकुलः जातः
४. एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत् ।


क्रमेण योजयत ।
१. पुरोहितस्य उपदेशकथनम्
२. पृथुभूपस्य धनुःसज्जीकरणम् ।
३. भूमे : कृषिकार्यस्य उपदेशनम्
४. भूमेः स्त्रीरूपं धृत्वा प्रकटनम्


क्रमेण योजयत।

  1. मृगकाकयोः स्नेहेन निवासः।
  2. काकस्य उपदेशः।
  3. मृगकाकशृगालानाम्‌ एकतर निवासः।
  4. शृगालस्य मृगेण सह मित्रता।

रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
पुरुष : ______ भिन्द्यात् ______ छिन्द्यात् रासभरोहणं कुर्यात् ।
येन केन ______  (सः) ______ पुरुषः भवेत्।


रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते । 
(यत:) ______ सर्वार्थसाधनम् ।   


समासविग्रहं कुरुत

समस्तपदम् विग्रहवाक्यम् समासनाम
कल्याणकारी ______ ______

उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______


लकारं लिखत 
सर्वं वस्तुजातं वसुन्धरायाः उद्र एव वर्तते ।


लकारं लिखत 
अहं प्रसन्ना भविष्यामि |


लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः


लकारं लिखत 
पादानस्त्धीकृत्य तिष्ठ । 


लकारं लिखत 
लक्ष्मीः समाविशतु गच्छतु वा ।


विग्रहवाक्याणां समासनामभिः मेलनं करुत । 

  समासविग्रहः समासनाम'
1 मृगः च शगालः च सप्तमी तत्पुरुषः
2 क्षुद्रा बुद्धिः यस्य सः कर्मधारयः
3 विद्यया विहीनः अव्ययीभावः
4 नीत्यां निपुणाः तृतीया-तत्पुरुषः
5 अहनि अहनि बहुव्रीहिः
6 विविधानि बीजानि इतरेतदद्वन्द्व

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत्‌ ______ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत-
भवान्‌ अपि अपरिचितः एव ______।


योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।


त्वम्‌ आत्मानं मृतवत्‌ ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×