English

लकारं लिखत अहं प्रसन्ना भविष्यामि | - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

लकारं लिखत 
अहं प्रसन्ना भविष्यामि |

One Word/Term Answer

Solution

लृट्लकारः |

shaalaa.com
अभ्यासपत्र​म् - १।
  Is there an error in this question or solution?
Chapter 3.1: अभ्यासपत्रम्‌ - १। - अभ्यासपत्रम् [Page 14]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 3.1 अभ्यासपत्रम्‌ - १।
अभ्यासपत्रम् | Q 3. (आ) | Page 14

RELATED QUESTIONS

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता । 


उचितं पर्यायं चित्वा लिखत ।
शृगालः स्वार्थहेतुना ______ सह मैत्रम् ऐच्छत् । 


उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।


उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।


उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।


क्रमेण योजयत ।
१. क्षेत्रे बीजानां वपनम्
२. भूमेः उर्वरीकरणम् ।
३. जलव्यवस्थापनम् ।
४. नदीमार्गस्य अवरोधनम् ।


क्रमेण योजयत ।
१. भ्रमणसमये तेन दृष्टं यत् प्रजाः अतीव कृशा : अशक्ताः च ।
२. पुरोहितेन उपाय : कथितः ।
३. तत् दृष्ट्वा राजा चिन्ताकुलः जातः
४. एकदा पृथुराजः स्वराज्ये भ्रमणम् अकरोत् ।


क्रमेण योजयत ।

१. क्षेत्रपतिना पाशयोजनम् ।
२. शृगालेन मृगाय सस्यपूर्णक्षेत्रस्य दर्शनम् ।
३. मृगस्य पाशबन्धनम् ।
४. मृगस्य प्रत्यहं क्षेत्रं गमनम् ।


क्रमेण योजयत ।

१. मृगः पार्शबंद्धः ।
२. मृग : सस्यम् अखादत् ।
३. जम्बूक : मनसि आनन्दितः ।
४. क्षेत्रपतिना पाश : योजितः ।


रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
पुरुष : ______ भिन्द्यात् ______ छिन्द्यात् रासभरोहणं कुर्यात् ।
येन केन ______  (सः) ______ पुरुषः भवेत्।


रिक्तस्थानानि पूरयित्वा अन्वयं पुनर्लिखत ।
______ आत्मनः ______ बध्यन्ते । तत्र ______ न बध्यन्ते । 
(यत:) ______ सर्वार्थसाधनम् ।   


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______


उचितं कारणं चित्वा वाक्यं पुनर्लिखत -

जम्बूकः मनसि आनन्दितः यतः ______।


लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः


लकारं लिखत 
पादानस्त्धीकृत्य तिष्ठ । 


लकारं लिखत 
लक्ष्मीः समाविशतु गच्छतु वा ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत 
त्व धनुः ______ । 


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत्‌ ______ ।


योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।


धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।


त्वम्‌ आत्मानं मृतवत्‌ ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×