Advertisements
Chapters
1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
▶ #: अभ्यासपत्रम् - १।
*: व्यञ्जनान्ताः।
4: स एव परमाणुः। (संवादः)
5: युग्ममाला (पद्यम्)
#: अभ्यासपत्रम् - २
*: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।
6: संस्कृतनाट्ययुग्मम्। (संवादः)
7: वाचनप्रशंसा।। (पद्यम्)
*: समासा:।
8: नदीसूक्तम्। (संवादः)
9: आदिशक्ङराचार्य:। (गद्यम्)
#: अभ्यासपत्रम् - ३
*: धातुसधित-विशेषणानि।
Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
10: चित्रकाव्यम्। (पद्यम्)
11: मानवताधर्मः। (पद्यम्)
#: अभ्यासपत्रम् - ४
*: णिजन्ताः (प्रयोजकाः)।
*: सङ्ख्याविश्वम्।
Chapter *: व्याकरणवीथि।

Advertisements
Solutions for Chapter #: अभ्यासपत्रम् - १।
Below listed, you can find solutions for Chapter # of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board # अभ्यासपत्रम् - १। अभ्यासपत्रम् [Pages 14 - 15]
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
स्तवनं तु मानवस्यैव भवेत् ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
पृथुराजः प्रजाहितदक्षः नृपः ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अकस्मात् आगन्तुना सह मैत्री युक्ता ।
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
क्षेत्रपति: मृगं बन्धनात् व्यमुञ्चत्।
उचितं पर्यायं चित्वा लिखत ।
शृगालः स्वार्थहेतुना ______ सह मैत्रम् ऐच्छत् ।
मृगेण
काकेन
उचितं पर्यायं चित्वा लिखत ।
फलितं मे ______ ।
प्रयोजनम्
मनोरथम्
उचितं पर्यायं चित्वा लिखत ।
______ बीजेभ्यः अङ्कुराः उद्भूताः ।
पर्जन्यानन्तरम्
शीतकालानन्तरम्
उचितं पर्यायं चित्वा लिखत ।
प्रजाः अतीव ______ आसन् ।
कृशा
सुदृढा:
लकारं लिखत
सर्वं वस्तुजातं वसुन्धरायाः उद्र एव वर्तते ।
लकारं लिखत
अहं प्रसन्ना भविष्यामि |
लकारं लिख
वयं सरवे आनन्देन एकत्र वसामः ।
लकारं लिखत
पादानस्त्धीकृत्य तिष्ठ ।
लकारं लिखत
लक्ष्मीः समाविशतु गच्छतु वा ।
विग्रहवाक्याणां समासनामभिः मेलनं करुत ।
समासविग्रहः | समासनाम' | |
1 | चिन्तया आकुलः | षष्ठौ तत्पुरुषः. |
2 | धनं च धान्यानि चपुष्पाणि च फलानि च | पञ्चमी तत्पुरुषः |
3 | चोरलुण्ठकेभ्यः भयम् | इतरेतरःद्रन्द्रः |
4 |
प्रजाहिते दक्षः |
तृतीया - तत्पुरुष |
5 | जलस्य व्यवस्थापनम् | कर्मधारयः |
6 | प्रयागं नाम क्षेत्रम् | सप्तमी -तत्पुरुषः |
विग्रहवाक्याणां समासनामभिः मेलनं करुत ।
समासविग्रहः | समासनाम' | |
1 | मृगः च शगालः च | सप्तमी तत्पुरुषः |
2 | क्षुद्रा बुद्धिः यस्य सः | कर्मधारयः |
3 | विद्यया विहीनः | अव्ययीभावः |
4 | नीत्यां निपुणाः | तृतीया-तत्पुरुषः |
5 | अहनि अहनि | बहुव्रीहिः |
6 | विविधानि बीजानि | इतरेतदद्वन्द्व |
विग्रहवाक्याणां समासनामभिः मेलनं करुत।
समासविग्रहः | समासनाम | |
१ | न परिचितः | षष्ठी-तत्पुरुषः |
२ | लगुडं हस्ते यस्य सः | बहुव्रीहिः |
३ | शुकाः च सारिकाः च | इतरेतरद्वन्द्वः |
४ | क्षेत्राणां पतिः | नञ्-तत्पुरुषः |
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्व धनुः ______ ।
त्यज
त्यजतु
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वं प्रयत्नेन कृषिकार्यं ____ ।
करोति
करोषि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत
त्वमात्मानं मृतवत् ______ ।
सन्दर्शय
सन्दर्शयतु
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत-
भवान् अपि अपरिचितः एव ______।
आसीः
आसीत्
योग्यं वाच्यपर्यायं चिनुत।
पृथुभूपेन धनुः सज्जीकृतम्।
कर्तृवाच्यम्
कर्मवाच्यम्
योग्यं वाच्यपर्यायं चिनुत ।
क्षेत्रपतिना पाशः योजितः ।
कर्तृवाच्यम्
कर्मवाच्यम्
योग्यं वाच्यपर्यायं चिनुत।
अहं शब्दं करोमि।
कर्तृवाच्यम्
कर्मवाच्यम्
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुवैन्यः स्वप्रजाः दृष्ट्वा चिन्ताकुलः जातः यतः ______
तस्य प्रजाजनाः परस्परं वादविवादं कुर्वन्ति ।
तस्य प्रजाजनाः पशुवत् जीवन्ति ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
भूम्या धनधान्यपुष्पफलानि स्व-उदरे निहितानि यतः ______
वेनभूपः दुःशासकः आसीत्
भूमि : स्वभावेन कृपणा आसीत्
उचितं कारणं चित्वा वाक्यं पुनर्लिखत ।
पृथुभूपेन स्वधनुः सज्जीकृतम् यतः ______
स : शत्रुं हन्तुम् इच्छति स्म
स : धनधान्यादि सर्वं वस्तुजातं वसुन्धरायाः प्राप्तुम् इच्छति स्म।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
पृथुभूपस्य प्रजाजनाः सन्तुष्टाः अभवन् यतः ______
ते प्रभूतं धान्यम् अलभन्त
ते प्रभूतं सुवर्णम् अलभन्त
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
शृगाल : मृगेण सह सख्यम् इच्छति यतः ______
शृगालः मृगमांसं खादितुम् इच्छति ।
शृगालः मृगे स्निह्यति ।
उचितं कारणं चित्वा वाक्यं पुनर्लिखत -
जम्बूकः मनसि आनन्दितः यतः ______।
मृगः पाशैः बद्धः
जम्बूकस्य अन्येन सह मित्रता अभवत्
उचितं कारणं चित्वा वाक्यं पुनर्लिखत
क्षेत्रपति : मृगं बन्धनात् व्यमुञ्चत् यतः ______
स : ‘मृग : मृतः' इति चिन्तितवान्
पाशबद्धं मृगं दृष्ट्वा तस्य हृदयं करुणया अद्रवत्
धीराः न्याय्यात्पथः पदं न प्रविचलन्ति।
कर्तृवाच्यम्
कर्मवाच्यम्
Solutions for #: अभ्यासपत्रम् - १।

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # - अभ्यासपत्रम् - १।
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board # (अभ्यासपत्रम् - १।) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # अभ्यासपत्रम् - १। are अभ्यासपत्रम् - १।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।, परिशिष्टम्।, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.
Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम् - १। exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter #, अभ्यासपत्रम् - १। Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.