Advertisements
Chapters
1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
#: अभ्यासपत्रम् - १।
*: व्यञ्जनान्ताः।
4: स एव परमाणुः। (संवादः)
5: युग्ममाला (पद्यम्)
▶ #: अभ्यासपत्रम् - २
*: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।
6: संस्कृतनाट्ययुग्मम्। (संवादः)
7: वाचनप्रशंसा।। (पद्यम्)
*: समासा:।
8: नदीसूक्तम्। (संवादः)
9: आदिशक्ङराचार्य:। (गद्यम्)
#: अभ्यासपत्रम् - ३
*: धातुसधित-विशेषणानि।
Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
10: चित्रकाव्यम्। (पद्यम्)
11: मानवताधर्मः। (पद्यम्)
#: अभ्यासपत्रम् - ४
*: णिजन्ताः (प्रयोजकाः)।
*: सङ्ख्याविश्वम्।
Chapter *: व्याकरणवीथि।

Advertisements
Solutions for Chapter #: अभ्यासपत्रम् - २
Below listed, you can find solutions for Chapter # of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board # अभ्यासपत्रम् - २ अभ्यासपत्रम् - (४, ५ पाठयोः आधारेण) | [Page 25]
वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।
एतद् विश्वम् अणुभिः निर्मितम्।
सत्यम्
असत्यम्
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
द्रव्यस्य आदिमः घटकः परमाणुः अस्ति ।
वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अर्णवः क्षेत्रात् तण्डुलान् आनयति ।
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अर्णवः ______ गृहीत्वा प्रविशति ।
जपाकुसुमम्
कमलम्
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एतद् विश्वं ______ निर्मितम् ।
अणुभि:
तण्डुलै:
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
______ द्रव्यस्य मूलकारणम् ।
परमाणुः
विज्ञानं
विग्रहवाक्यानां समासनामभिः मेलनं कुरुत।
समासविग्रहः | समासनाम |
पुस्तकस्य पठनम् | कर्मधारयः । |
सूक्ष्मा: कणा: | षष्ठी तत्पुरुषः । |
परम: अणु: | बहुव्रीहिः । |
महान् भागः यस्य सः | उपपद तत्पुरुषः। |
पादै : पिबति इति | कर्मधारयः । |
विग्रहवाक्यानां समासनामभिः मेलनं कुरुत
समासविग्रहः | समासनाम |
परागस्य कणा | कर्मधारयः । |
कणाद : नाम मुनिः | उपपद तत्पुरुषः । |
अल्पाधीः यस्य सः | षष्ठी तत्पुरुषः । |
किञ्चित् जानाति इति | कर्मधारयः । |
जपा नाम कुसुमम् | बहुव्रीहिः। |
लकारं लिखत
सृक्मेक्षिकया पश्य ।
लकारं लिखत
कणादविषयकाणि नैकानि पुस्तकानि सन्ति ।
लकारं लिखत
नरः यथोचितं कुर्यात् ।
लकारं लिखत
कर्षकः तादृशं फलं लभते ।
योग्यं वाच्यपर्यायं चिनुत ।
अस्माभिः सुष्ष्मकणेषु अङ्गानि दृश्यन्ते ।
कतृवाच्यम्
कर्मवाच्यम्
योग्यं वाच्यपर्यायं चिनुत
वयं महाभागस्य नामधेयं जानीमः ।
कतृवाच्यम्
कर्मवाच्यम्
योग्यं वाच्यपर्यायं चिनुत।
कणादेन परमाणोः व्याख्या कृता।
कर्तृवाच्यम्
कर्मवाच्यम्
योग्यं वाच्यपर्यायं चिनुत
कर्षकः फलं लभते ।
कतृवाच्यम्
कर्मवाच्यम्
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
शक्नोषि
शक्नोति
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
भवान् ___
स्वीकुरु
स्वीकरोतु
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं तण्डुलान् ______
आनय
आनयतु
उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं श्वः मम महाविद्यालयम् ______।
आगच्छ
आगच्छतु
उचितं कारणं चिनुत
पिता अर्णवाय स्वमहाविद्यालयम् आगन्तुं कथयति यतः ______
पितुः महाविद्यालये कणादविषयकाणि पुस्तकानि सन्ति।
पितुः महाविद्यालये स्नेह-सम्मेलनम् अस्ति ।
Solutions for #: अभ्यासपत्रम् - २

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # - अभ्यासपत्रम् - २
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board # (अभ्यासपत्रम् - २) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter # अभ्यासपत्रम् - २ are स एव परमाणुः।, अभ्यासपत्रम् - २।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।, परिशिष्टम्।, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.
Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions अभ्यासपत्रम् - २ exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter #, अभ्यासपत्रम् - २ Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.