English

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत त्वं तण्डुलान्‌ ______ - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं तण्डुलान्‌ ______

Options

  • आनय

  • आनयतु

MCQ
Fill in the Blanks

Solution

त्वं तण्डुलान्‌ आनय 

shaalaa.com
अभ्यासपत्रम् - २।
  Is there an error in this question or solution?
Chapter 5.1: अभ्यासपत्रम्‌ - २ - अभ्यासपत्रम् - (४, ५ पाठयोः आधारेण) | [Page 25]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 5.1 अभ्यासपत्रम्‌ - २
अभ्यासपत्रम् - (४, ५ पाठयोः आधारेण) | | Q 6.(इ) | Page 25

RELATED QUESTIONS

वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुदास मालाकार आसीत् ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
सुगतः सुदासाय कमलार्थम् अधिकमूल्यं यच्छति ।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत।

कमलस्य विकासेन तडागः विभूषितः।


वाक्यं पुनर्लिखित्वा सत्यम्/असत्यम् इति लिखत।

एतद् विश्वम् अणुभिः निर्मितम्।


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
द्रव्यस्य आदिमः घटकः परमाणुः अस्ति । 


वाक्यं पुनर्लिखित्वा सत्यम्/ असत्यम् इति लिखत ।
अर्णवः क्षेत्रात् तण्डुलान् आनयति ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
शिशिर ऋतौ एकं ______ व्यकसत् ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहो महिमा ______ ।  


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
पूजार्थमिदं कमलम् ______।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
अहं दश ______ यच्छामि ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत ।
एतद् विश्वं ______ निर्मितम् । 


क्रमेण योजयत ।

१. श्रेष्ठिन : सार्थवाहस्य च विवादः |
२. शिशिर ऋतौ पद्मस्य विकासः
३. सुदासः विक्रयणार्थं राजसद्मनः पुरतः स्थितः ।
४. सुदासस्य धनप्राप्तेः इच्छा ।


क्रमेण योजयत।

  1. सुदासस्य सुगतनिवासं प्रति आगमनम्।
  2. सुदासस्य सुगतदर्शनम्।
  3. सुगतस्य आशीर्वादप्रदानम्।
  4. सुगतदर्शनात् बहुमूल्यस्य अपेक्षायाः विस्मरणम्।

क्रमेण योजयत

१. पितुः स्वस्य महाविद्यालये निमन्त्रणम्।
२. 'वैशेषिकसूत्राणि' इति ग्रन्थविषये चर्चा। 
३. पित्रा कणादमहर्षेः सिद्धान्तविषये कथनम्।
४. अर्णवस्य विस्तरेण पठनस्य इच्छा।


उचितं कारणं चिनुत
सार्थवाह : सुदासाय शतसुवर्णनाणकानि दातुम् उद्युक्तः यतः ______


तालिकां पूरयत ।

वक्त्रा संवादं मेलयत 
सार्थवाह: उद्यानपाल:
   
   

(मञ्जूषा - एकेन सुवर्णनाणकेन, अहं शतं सुवर्णनाणकानि प्रयच्छामि, नैतद् विक्रेतुमिच्छामि, तत् कियता मूल्येन ददासि ? )


स्थानाधारेण शब्दपेटिकां पूरयत ।

( वटवृक्षः, नगरम्, अश्मखण्ड, उद्यानम्)


विग्रहवाक्यानां समासनामभिः मेलनं कुरुत।

समासविग्रहः समासनाम
पुस्तकस्य पठनम् कर्मधारयः ।
सूक्ष्मा: कणा: षष्ठी तत्पुरुषः ।
परम: अणु: बहुव्रीहिः ।
महान् भागः यस्य सः उपपद तत्पुरुषः।
पादै : पिबति इति कर्मधारयः ।

लकारं लिखत
सृक्मेक्षिकया पश्य


लकारं लिखत
कणादविषयकाणि नैकानि पुस्तकानि सन्ति ।


लकारं लिखत
कर्षकः तादृशं फलं लभते । 


योग्यं वाच्यपर्यायं चिनुत ।
अस्माभिः सुष्ष्मकणेषु अङ्गानि दृश्यन्ते ।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत।
भवान्‌ ______।


उचितं पर्यायं चित्वा वाक्यं पुनर्लिखत
त्वं श्वः मम महाविद्यालयम्‌ ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×