Advertisements
Chapters
1: आद्यकृषकः पृथुवैन्यः।(गद्यम्)
2: व्यसने मित्रपरीक्षा। (गद्यम्)
3: सूक्तिसुधा। (पद्यम्)
#: अभ्यासपत्रम् - १।
*: व्यञ्जनान्ताः।
4: स एव परमाणुः। (संवादः)
▶ 5: युग्ममाला (पद्यम्)
#: अभ्यासपत्रम् - २
*: लकारजगत्। (धातवः- द्वितीय: समूह:, वाच्यपरिचय:, लिट्)।
6: संस्कृतनाट्ययुग्मम्। (संवादः)
7: वाचनप्रशंसा।। (पद्यम्)
*: समासा:।
8: नदीसूक्तम्। (संवादः)
9: आदिशक्ङराचार्य:। (गद्यम्)
#: अभ्यासपत्रम् - ३
*: धातुसधित-विशेषणानि।
Chapter *: शतृ-शानच्-प्रत्ययान्तानि। (कर्तरि- वर्तमानकालवाचक - धातुसाधित -विशेषणानि।)
10: चित्रकाव्यम्। (पद्यम्)
11: मानवताधर्मः। (पद्यम्)
#: अभ्यासपत्रम् - ४
*: णिजन्ताः (प्रयोजकाः)।
*: सङ्ख्याविश्वम्।
Chapter *: व्याकरणवीथि।

Advertisements
Solutions for Chapter 5: युग्ममाला (पद्यम्)
Below listed, you can find solutions for Chapter 5 of Maharashtra State Board Balbharati for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board.
Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board 5 युग्ममाला (पद्यम्) भाषाभ्यास : [Pages 23 - 24]
श्लोकः 1
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
जालरेखाचित्रं पूरयत
श्लोक: 2
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
श्लोक: 3
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
श्लोक: 4
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
सन्धिविग्रहं कुरुत।
स्यादधमः
श्लोक: 5
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
सन्धिविग्रहं कुरुत ।
वाऽपि ।
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
पादपः - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत ।
विद्वान् - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
रिक्तस्थानं पूरयत ।
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ विचारः ______ वर्तनम् ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
Solutions for 5: युग्ममाला (पद्यम्)

Balbharati solutions for Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 5 - युग्ममाला (पद्यम्)
Shaalaa.com has the Maharashtra State Board Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board solutions in a manner that help students grasp basic concepts better and faster. The detailed, step-by-step solutions will help you understand the concepts better and clarify any confusion. Balbharati solutions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board 5 (युग्ममाला (पद्यम्)) include all questions with answers and detailed explanations. This will clear students' doubts about questions and improve their application skills while preparing for board exams.
Further, we at Shaalaa.com provide such solutions so students can prepare for written exams. Balbharati textbook solutions can be a core help for self-study and provide excellent self-help guidance for students.
Concepts covered in Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board chapter 5 युग्ममाला (पद्यम्) are युग्ममाला।, व्याकरणवीथि [दशमी कक्षा], वाक्यरचना, अमरकोष:।, परिशिष्टम्।, शब्दकोष:।, वाक्यनिर्माणम्।, धातुरुपाणि।.
Using Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board solutions युग्ममाला (पद्यम्) exercise by students is an easy way to prepare for the exams, as they involve solutions arranged chapter-wise and also page-wise. The questions involved in Balbharati Solutions are essential questions that can be asked in the final exam. Maximum Maharashtra State Board Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board students prefer Balbharati Textbook Solutions to score more in exams.
Get the free view of Chapter 5, युग्ममाला (पद्यम्) Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board additional questions for Mathematics Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board Maharashtra State Board, and you can use Shaalaa.com to keep it handy for your exam preparation.