Advertisements
Advertisements
Question
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
Solution
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
APPEARS IN
RELATED QUESTIONS
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
जालरेखाचित्रं पूरयत
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
सन्धिविग्रहं कुरुत ।
वाऽपि ।
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत ।
पादपः - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत।
सुकृतम् × ______।
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥