English

चतुर्थपदं लिखत ।मनः – चेतः :: अवगतम् – ………………… - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

Question

चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______

Fill in the Blanks

Solution

मनः – चेतः :: अवगतम् – अन्त: करणम्, चेतः, चित्तम्।

shaalaa.com
युग्ममाला।
  Is there an error in this question or solution?
Chapter 6: युग्ममाला। (पद्यम्) - भाषाभ्यास : [Page 32]

APPEARS IN

Balbharati Sanskrit - Amod 10 Standard SSC Maharashtra State Board
Chapter 6 युग्ममाला। (पद्यम्)
भाषाभ्यास : | Q 3.(अ) | Page 32

RELATED QUESTIONS

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।


जालरेखाचित्रं पूरयत


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


सन्धिविग्रहं कुरुत।
स्यादधमः 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


सन्धिविग्रहं कुरुत ।
वाऽपि ।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______


______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।


चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______ 


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते 


यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि


योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×