English

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्: त्वं द्रष्टुं ______। - Sanskrit - Composite [संस्कृत - संयुक्त (द्वितीय भाषा)]

Advertisements
Advertisements

Question

योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:

त्वं द्रष्टुं ______।

Options

  • शक्नोषि

  • शक्नोति

MCQ
Fill in the Blanks

Solution

त्वं द्रष्टुं शक्नोषि

shaalaa.com
युग्ममाला।
  Is there an error in this question or solution?
Chapter 5.1: अभ्यासपत्रम्‌ - २ - अभ्यासपत्रम् - (४, ५ पाठयोः आधारेण) | [Page 25]

APPEARS IN

Balbharati Sanskrit (Composite) - Anand 10 Standard SSC Maharashtra State Board
Chapter 5.1 अभ्यासपत्रम्‌ - २
अभ्यासपत्रम् - (४, ५ पाठयोः आधारेण) | | Q 6.(आ) | Page 25

RELATED QUESTIONS

पद्ये शुद्धे पूर्णे च लिखत।

यत्र ______
______ द्रूमायते।


पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


जालरेखाचित्रं पूरयत


जालरेखाचित्रं पूरयत


पूर्णवाक्येन उत्तरत।
एरण्डः कुत्र द्रुमायते?


सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।


सन्धि-विग्रहं कुरुत ।
अल्पधीरपि । 


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


सन्धिविग्रहं कुरुत ।
वाऽपि ।


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


समानार्थकशब्दान् लिखत ।
पादपः - ______


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।


______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति । 


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते 


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि


अन्वयं पूरयत।

यावत्‌ भयम्‌ ______ तावत्‌ हि ______ भेतव्यम्‌। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्‌।


पद्य शुद्धे पूर्णे च लिखत।

यादृशं वपते ______ फलम्‌॥


पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)

यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:।
तथा चतुर्भिः पुरुष: परीक्ष्यते शरुतेन शीलेन गुणेन कर्मणा ॥

अवं न भक्तो न च पूजको वा।
घण्टां स्वयं नादयते तथापि।
धनं जनेभ्यः किल याचतेऽयम्‌
न याचको वा न च निर्धनो वा ॥

वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:।
तान्‌ शिक्षयन्ति सततं ये सदा वाचने रता: ॥

घटं भिन्द्यात्‌ पटं छिन्यात्‌ कुर्याद्रासभरोहणम्‌।
येन केन प्रकरेण परसिद्ध: पुरुषो भवेत ॥

(क) पूर्णवाक्येन उत्तरं लिखत।   1

पुरुषपरीक्षा कथं भवति?

(ख) विशेषण-विशेष्ययो: मेलनं कुरुत।   1

  विशेषणम्‌ विशेष्यम्‌
(1) प्राचीनाः पुरुषः
(2) प्रसिद्धः कविपण्डिता:
    घटम्‌

(ग) जालरेखाचित्रं पूरयत।   1

(घ) पद्यांशात्‌ २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत।   1

(च) पूर्वपदं/उत्तरपदं लिखत ।   1

  1. तथापि = तथा + ______ ।
  2. कुर्याद्रासभरोहणम्‌ = ______ + रासभरोहणम्‌ ।

Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×