Advertisements
Advertisements
Question
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
Solution
यदि बालक: व्यायामं करिष्यति तर्हि स: सुदृढः भविष्यति ।
APPEARS IN
RELATED QUESTIONS
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पद्ये शुद्धे पूर्णे च लिखत।
यत्र ______
______ द्रूमायते।
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
सन्धिविग्रहं कुरुत।
स्यादधमः
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
पादपः - ______
समानार्थकशब्दान् लिखत ।
अधमः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
______ शर्करा ______ पिपीलिकाः ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
अन्वयं पूरयत।
यावत् भयम् ______ तावत् हि ______ भेतव्यम्। (तथापि) ______ तु भयं वीक्ष्य नरः ______ कुर्यात्।