Advertisements
Advertisements
Question
______ शर्करा ______ पिपीलिकाः ।
Solution
यत्र शर्करा तत्र पिपीलिकाः ।
APPEARS IN
RELATED QUESTIONS
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
जालरेखाचित्रं पूरयत
पूर्णवाक्येन उत्तरत।
अल्पधी: कुत्र श्लाघ्यः भवति?
सन्धि-विग्रहं कुरुत ।
अल्पधीरपि ।
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
समानार्थकशब्दान् लिखत।
विद्वान - ______
समानार्थकशब्दान् लिखत ।
पादपः - ______
चतुर्थपदं लिखत ।
मनः – चेतः :: अवगतम् – ______
चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______
चतुर्थपदं लिखत ।
वीक्ष्य – दृष्टा :: भयम् –______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ धूमः ______ बहिः ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ विचारः ______ वर्तनम् ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
चतुर्भिः कनक परीक्ष्यते
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
समानार्थकशब्दान् लिखत।
कनकम् - ______।
पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)
यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:। अवं न भक्तो न च पूजको वा। वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:। घटं भिन्द्यात् पटं छिन्यात् कुर्याद्रासभरोहणम्। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
पुरुषपरीक्षा कथं भवति?
(ख) विशेषण-विशेष्ययो: मेलनं कुरुत। 1
विशेषणम् | विशेष्यम् | |
(1) | प्राचीनाः | पुरुषः |
(2) | प्रसिद्धः | कविपण्डिता: |
घटम् |
(ग) जालरेखाचित्रं पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं/उत्तरपदं लिखत । 1
- तथापि = तथा + ______ ।
- कुर्याद्रासभरोहणम् = ______ + रासभरोहणम् ।