Advertisements
Advertisements
प्रश्न
______ शर्करा ______ पिपीलिकाः ।
उत्तर
यत्र शर्करा तत्र पिपीलिकाः ।
APPEARS IN
संबंधित प्रश्न
पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?
पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
पूर्णवाक्येन उत्तरत ।
‘मूर्खः अस्मि’ इति मनुष्येण कुतः अवगतम्?
सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् ।
माध्यमभाषया उत्तरत ।
कदा मदः व्यपगच्छति ?
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
सन्धिविग्रहं कुरुत।
स्यादधमः
सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य
सन्धिविग्रहं कुरुत ।
वाऽपि ।
माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?
अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।
समानार्थकशब्दान् लिखत।
कनकम् - ______।
समानार्थकशब्दान् लिखत ।
अधमः - ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ विचारः ______ वर्तनम् ।
______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।
सज्जनाः ______ वदन्ति ______ कुर्वन्ति ।
______बालक: व्यायामं करिष्यति ______ स: सुदृढः भविष्यति ।
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
योग्यं क्रियापदं चित्वा वाक्यं पुनर्लिखत उत्तरम्:
त्वं द्रष्टुं ______।
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
पद्यांशं पटित्वा निर्दिष्टा: कृतीः कुरुत। (5 तः 4)
यथा चतुर्भि: कनकं प्रीध्यते निघर्षणच्छेदनतापताडनै:। अवं न भक्तो न च पूजको वा। वात्मीकिव्यासवाणाद्या: प्राचीना: कविषण्डिता:। घटं भिन्द्यात् पटं छिन्यात् कुर्याद्रासभरोहणम्। |
(क) पूर्णवाक्येन उत्तरं लिखत। 1
पुरुषपरीक्षा कथं भवति?
(ख) विशेषण-विशेष्ययो: मेलनं कुरुत। 1
विशेषणम् | विशेष्यम् | |
(1) | प्राचीनाः | पुरुषः |
(2) | प्रसिद्धः | कविपण्डिता: |
घटम् |
(ग) जालरेखाचित्रं पूरयत। 1
(घ) पद्यांशात् २ द्वितीया-विभक्त्यन्तपदे चित्वा लिखत। 1
(च) पूर्वपदं/उत्तरपदं लिखत । 1
- तथापि = तथा + ______ ।
- कुर्याद्रासभरोहणम् = ______ + रासभरोहणम् ।