हिंदी

पद्य शुद्धे पूर्णे च लिखत। यदा ______ व्यपगतः॥ - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥

रिक्त स्थान भरें

उत्तर

यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीन्यभवदवलिप्तं मम मनः।
यदा किञ्चित्केञिचद्‌ बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥

shaalaa.com
युग्ममाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2024-2025 (March) Official

APPEARS IN

संबंधित प्रश्न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।


अन्वयं पूरयत ।

______ अतिवक्ता न स्यात्‌, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक्‌ ध्वनिः ______  न (प्रजायते) ।


पद्ये शुद्ध पूर्णे च लिखत।

तावत्‌ ____________
____________ यथोचितम्‌।।


जालरेखाचित्रं पूरयत


माध्यमभाषया उत्तरत।

'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


सन्धिविग्रहं कुरुत।
भयाद्धि।


पूर्णवाक्येन उत्तरत
क: बहु भाषते? 


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
वाऽपि ।


समानार्थकशब्दान् लिखत ।
पादपः - ______


विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______ 


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ धूमः ______ बहिः


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


______ विचारः ______ वर्तनम् ।


______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।


चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______ 


चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ । 


चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि


पद्य शुद्धे पूर्णे च लिखत।

उत्तमो ______ प्रजायते॥


समानार्थकशब्दान् लिखत।

कनकम् - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×