Advertisements
Advertisements
प्रश्न
पद्य शुद्धे पूर्णे च लिखत।
यदा ______ व्यपगतः॥
उत्तर
यदा किञ्चिज्ज्ञोऽहं द्विप इव मदान्धः समभवं
तदा सर्वज्ञोऽस्मीन्यभवदवलिप्तं मम मनः।
यदा किञ्चित्केञिचद् बुधजनसकाशादवगतं
तदा मूर्खोऽस्मीति ज्वर इव मदो मे व्यपगतः॥
APPEARS IN
संबंधित प्रश्न
माध्यमभाषया उत्तरं लिखत ।
"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।
अन्वयं पूरयत ।
______ अतिवक्ता न स्यात्, अधमः ______ भाषते। ______ कांस्ये (ध्वनिः) प्रजायते तादृक् ध्वनिः ______ न (प्रजायते) ।
पद्ये शुद्ध पूर्णे च लिखत।
तावत् ____________
____________ यथोचितम्।।
जालरेखाचित्रं पूरयत
माध्यमभाषया उत्तरत।
'यथा चतुर्भिः' इति श्लोकस्य स्पष्टीकरणं लिखत।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।
अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।
पूर्णवाक्येन उत्तरत।
मनुष्यः द्विप इव मदान्धः कदा भवति?
पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?
सन्धिविग्रहं कुरुत।
भयाद्धि।
पूर्णवाक्येन उत्तरत
क: बहु भाषते?
पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?
सन्धिविग्रहं कुरुत ।
वाऽपि ।
समानार्थकशब्दान् लिखत ।
पादपः - ______
विरुद्धार्थकशब्दान् लिखत ।
गुणः - ______
विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______
चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______
समानार्थकशब्दानां मेलनं कुरुत।
सुवर्णम् | श्रेष्ठः |
उत्तमः | व्याप्तम् |
अवलिप्तम् | शब्दः |
ध्वनिः | हेम |
______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।
______ धूमः ______ बहिः ।
______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति ।
______ विचारः ______ वर्तनम् ।
______ सूर्यः उदेति ______ विश्वं प्रकाशमयं भवति ।
चतुर्थपदं लिखत
विद्वान् - पण्डित :: अल्पधी : - ______
चतुर्थपदं लिखत-
श्लाघ्य : - प्रशंसनीय :: द्रुमः-______ ।
चतुर्थपदं लिखत ।
वीक्ष्य-दृष्ट्वा :: भयम्-भीतीः ।
अमरकोषात् योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।
यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि
पद्य शुद्धे पूर्णे च लिखत।
उत्तमो ______ प्रजायते॥
समानार्थकशब्दान् लिखत।
कनकम् - ______।