हिंदी

माध्यमभाषया उत्तरं लिखत । "यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत। - Sanskrit (Second Language) [संस्कृत (द्वितीय भाषा)]

Advertisements
Advertisements

प्रश्न

माध्यमभाषया उत्तरं लिखत ।

"यथा चतुर्भिः कनकं परीक्ष्यते.............इति श्लोकस्य स्पष्टीकरणं लिखत।

संक्षेप में उत्तर

उत्तर १

English: 
In order to test the genuineness of gold, they rub it against the testing stone cut it, heat it or proud it. Similarly, whether a man is good or not is tested by his education, character, virtues and work or achievements. The illustration of gold implies that a good human being Is as valuable as gold.

shaalaa.com

उत्तर २

मराठी: 
ज्याप्रमाणे सोन्याची परीक्षा (पारख) घासणे, छेदन करणे (तोडणे), तापविणे व (हातोडीने) ठोकणे, (या) चार प्रकारांनी होते. त्याप्रमाणे, ज्ञान, चारित्र्य, सद्गुण  व कर्म या चार प्रकारांनी मनुष्याची परीक्षा होते. स्पष्टीकरण- सोन्याची चकाकी तपासण्याकरिता त्याला घासावे लागते, ते काळे पडते का हे पाहण्याकरिता त्याला तापवावे लागते, त्याचा चिवटपणा पाहण्याकरिता त्याला तोडावे लागते व हातोड्याने ठोकून त्याचा मऊपणा हा गुण कसाला लागतो. थोडक्यात, सोन्याची शुद्धता सिद्ध करण्यासाठी त्याला चार कसोट्या लावतात. त्याप्रमाणे मुष्य ज्ञानी, सदाचरणी व गुणी राहून त्यांचा चांगुलपणा सिद्ध करतो.

shaalaa.com
युग्ममाला।
  क्या इस प्रश्न या उत्तर में कोई त्रुटि है?
2021-2022 (March) Set 1

APPEARS IN

संबंधित प्रश्न

पूर्णवाक्येन उत्तरत।
कनकपरीक्षा कथं भवति?


पूर्णवाक्येन उत्तरतआ
पुरुषपरीक्षा कथं भवति ?


जालरेखाचित्रं पूरयत


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
जनैः कनकं परीक्ष्यते ।


सन्धि-विग्रहं कुरुत ।
श्लाघ्यस्तत्र।


अमरकोषात् शब्द प्रयुज्य वाक्यं पुनर्लिखत ।
यत्र एकः अपि पादपः नास्ति तत्र एरण्डः द्रुमायते ।


पूर्णवाक्येन उत्तरत।

मनुष्यः द्विप इव मदान्धः कदा भवति?


सन्धिविग्रहं कुरुत।
किश्चिज्ज्ञोऽहम् ।


सन्धिविग्रहं कुरुत।
अभवदवलिप्तम् । 


पूर्णवाक्येन उत्तरत।
आगतं भयं वीक्ष्य नरः किं कुर्यात् ?


पूर्णवाक्येन उत्तरत ।
कर्षक: कीदृशं फलं लभते?


सन्धिविग्रहं कुरुत ।
क्षेत्रमासाद्य


माध्यमभाषया उत्तरत
मनुष्यः स्वकर्मणः कीदृशं फलं लभते ?


अमरकोषात् शब्दं प्रयुज्य वाक्यं पुनर्लिखत ।
कर्षक: बीजं वपते ।


समानार्थकशब्दान् लिखत।

कनकम् - ______।


समानार्थकशब्दान् लिखत ।
पादपः - ______


समानार्थकशब्दान् लिखत ।
अधमः - ______


विरुद्धार्थकशब्दान् लिखत ।
उत्तमः - ______


चतुर्थपदं लिखत ।
बुधजन: – ज्ञानी :: मूर्ख: – ______


चतुर्थपदं लिखत ।
नरः – मनुष्यः :: उचितम् – ______ 


समानार्थकशब्दानां मेलनं कुरुत।

सुवर्णम् श्रेष्ठः
उत्तमः व्याप्तम्
अवलिप्तम् शब्दः
ध्वनिः हेम

______ अध्यापक: न आगच्छति ______ छात्रा: स्वाध्यायं कुर्वन्ति ।


______ आकाशे मेघाः गर्जन्ति ______मयूरः नृत्यति । 


______ विचारः ______ वर्तनम् ।


अमरकोषात्‌ योग्यं समानार्थक शब्दं योजयित्वा वाक्यं पुनर्लिखत ।
कर्षकः बीजं वपते ।


यदि सम्यक् पठिष्यसि ______ जीवने यशः प्राप्स्यसि


पद्य शुद्धे पूर्णे च लिखत।

यदा ______ व्यपगतः॥


समानार्थकशब्दान् लिखत।

कनकम् - ______।


Share
Notifications

Englishहिंदीमराठी


      Forgot password?
Use app×